SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ ६२८ सुत्तागमे [जंबुद्दीवपण्णत्ती वासे पण्णत्ते, एवं जह चेव हेमवयं तह चेव हेरण्णवयपि भाणियव्वं, णवरं जीवा दाहि. णेणं उत्तरेणं धणुं अवसिटुं तं चेवत्ति । कहि णं भन्ते ! हेरण्णवए वासे मालवन्तपरियाए णामं वट्टवेयड्ढपव्वए प० ? गो० ! सुवण्णकूलाए पचत्थिमेणं रुप्पकूलाए पुरथिमेणं एत्थ णं हेरण्णवयस्स वासस्स बहुमज्झदेसभाए मालवन्तपरियाए णामं वट्टवेयड्डपव्वए प० जह चेव सद्दावइ० तह चेव मालवंतपरियाएवि, अट्ठो उप्पलाइं पउमाई मालवन्तप्पभाई मालवन्तवण्णाइं मालवन्तवण्णाभाई पभासे य इत्थ देवे महिड्डिए... पलिओवमट्टिइए परिवसइ, से एएणढेणं०, रायहाणी उत्तरेणंति । से केणटेणं भन्ते ! एवं वुच्चइ-हेरण्णवए वासे २ ? गोयमा ! हेरण्णवए णं वासे रुप्पीसिहरीहिं वासहरपव्वएहिं दुहओ समवगूढे णिचं हिरणं दलइ णिच्चं हिरणं मुंचइ णिचं हिरण्णं पगासइ हेरण्णवए य इत्थ देवे परिवसइ०, से एएणटेणंति । कहि णं भन्ते ! जम्बुद्दीवे दीवे सिहरी णामं वासहरपव्वए पण्णत्ते? गोयमा ! हेरण्णवयस्स उत्तरेणं एरावयस्स दाहिणेणं पुरथिमलवणसमुद्दस्स० पच्चत्थिमलवणसमुदस्स पुरत्थिमेणं, एवं जह चेव चुलहिमवन्तो तह चेव सिहरीवि णवरं जीवा दाहिणेणं धणुं उत्तरेणं अवसिटुं तं चेव पुण्डरीए दहे सुवण्णकूला महाणई दाहिणेणं णेयव्वा जहा रोहियंसा पुरथिमेणं गच्छइ, एवं जह चेव गंगासिन्धूओ तह चेव रत्तारत्तवईओ णेयव्वाओ पुरथिमेणं रत्ता पच्चत्थिमेणं रत्तवई अवसिटुं तं चेव [अवसेसं भाणियव्वंति] । सिहरिम्मि णं भन्ते ! वासहरपव्वए कइ कूडा पण्णत्ता ? गो० ! इक्कारस कूडा प०, तं०-सिद्धकूडे १ सिहरिकुडे २ हेरण्णवयकूडे ३ सुवण्णकूलाकूडे ४ सुरादेवीकूडे ५ रत्ताकूडे ६ लच्छीकूडे ७ रत्तवईकूडे ८ इलादेवीकूडे ९ एरवयकूडे १० तिगिच्छिकूडे ११, एवं सव्वेवि कूडा पंचसइया रायहाणीओ उत्तरेणं । से केणटेणं भन्ते ! एवमुच्चइ-सिहरिवासहरपव्वए २ ? गोयमा ! सिहरिंमि वासहरपव्वए बहवे कूडा सिह रिसंठाणसंठिया सव्वरयणामया सिहरी य इत्थ देवे जाव परिवसइ, से तेणटेणं०, कहि णं भन्ते ! जम्बुद्दीवे दीवे एरावए णामं वासे पण्णत्ते ? गोयमा ! सिहरिस्स० उत्तरेणं उत्तरलवणसमुदस्स दक्खिणेणं पुरथिमलवणसमुद्दस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुदस्स पुरथिमेणं एत्थ णं जम्बुद्दीवे दीवे एरावए णामं वासे पण्णत्ते, खाणुबहुले कंटगबहुले एवं जच्चेव भरहस्स वत्तव्वया सच्चेव सव्वा णिरवसेसा णेयव्वा सओअवणा सणिक्खमणा सपरिनिव्वाणा णवरं एरावओ चक्कवट्टी एरावओ देवो, से तेणटेणं० एरावए वासे २ ॥ १११ ॥ चउत्थो वक्खारो समत्तो॥ जया णं एकमेक्के चकवट्टिविजए भगवन्तो तित्थयरा समुप्पजन्ति तेणं कालेणं तेणं समएणं अहोलोगवत्थव्वाओ अट्ठ दिसाकुमारीओ महत्तरियाओ सएहिं २ कूडेहिं
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy