SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ ६१८ सुत्तागमे [जंबुद्दीवपण्णत्ती वच्छे विजए अपराजिया रायहाणी ३, वेसमणकूडे वक्खारपव्वए वच्छावई विजए पभंकरा रायहाणी ४, मत्तजला णई रम्मे विजए अंकावई रायहाणी ५, अंजणे वक्खारपव्वए रम्मगे विजए पम्हावई रायहाणी ६, उम्मत्तजला महाणई रमणिजे विजए सुभा रायहाणी ७, मायंजणे वक्खारपव्वए मंगलावई विजए रयणसंचया रायहाणीति ८, एवं जह चेव सीयाए महाणईए उत्तरं पासं तह चेव दक्खिणिलं भाणियव्वं, दाहिणिलसीयामुहवणाइ, इमे वक्खारकूडा, तं०-तिउडे १ वेसमणकूडे २ अंजणे ३ मायंजणे ४, [णईउ तत्तजला १ मत्तजला २ उम्मत्तजला ३,] विजया, तं०-वच्छे सुवच्छे महावच्छे, चउत्थे वच्छगावई । रम्मे रम्मए चेव, रमणिज मंगलावई ॥ १॥ रायहाणीओ, तंजहा-सुसीमा कुण्डला चेव, अवराइय पहंकरा ! अंकावई पम्हावई, सुभा रयणसंचया ॥ २ ॥ वच्छस्स विजयस्स णिसहे दाहिणेणं सीया उत्तरेणं दाहिणिल्लसीयामुहवणे पुरत्थिमेणं तिउडे पञ्चत्थिमेणं सुसीमा रायहाणी पमाणं तं चेवेति, वच्छाणंतरं तिउडे तओ सुवच्छे विजए एएणं कमेणं तत्तजला णई महावच्छे विजए वेसमणकूडे वक्खारपव्वए वच्छावई 'विजए मत्तजला णई रम्मे विजए अंजणे वक्खारपव्वए रम्मए विजए उम्मत्तजला गई रमणिज्जे विजए मायंजणे वक्खारपव्वए मंगलावई विजए ॥ ९६ ॥ कहि णं भन्ते ! जम्बुद्दीवे दीवे महाविदेहे वासे सोमणसे णामं वक्खारपव्वए पण्णत्ते? गो० ! णिसहस्स वासहरपव्वयस्स उत्तरेणं मन्दरस्स पव्वयस्स दाहिणपुरत्थिमेणं मंगलावईविजयस्स पञ्चत्थिमेणं देवकुराए० पुरत्थिमेणं एत्थ णं जम्बुद्दीवे २ महाविदेहे वासे सोमणसे णामं वक्खारपव्वए पण्णत्ते, उत्तरदाहिणायए पाईणपडीणविच्छिण्णे जहा मालवन्ते वक्खारपव्वए तहा णवरं सव्वरययामए अच्छे जाव पडिरूवे, णिसहवासहरपव्वयंतेणं चत्तारि जोयणसयाई उड्डे उच्चत्तेणं चत्तारि गाउयसयाई उव्वेहेणं सेसं तहेव सव्वं णवरं अट्ठो से गोयमा ! सोमणसे णं वक्खारपव्वए बहवे देवा य देवीओ य सोमा सुमणा सोमणसे य इत्थ देवे महिड्डिए जाव परिवसइ, से एएणटेणं गोयमा ! जाव णिच्चे। सोमणसे णं भंते ! वक्खारपव्वए कइ कूडा प०१ गो० ! सत्त कूडा प०, तं०-सिद्धे १ सोमणसे २ विय बोद्धव्वे मंगलावईकूडे ३ । देवकुरु ४ विमल ५ कंचण ६ वसिट्ठकूडे ७ य बोद्धव्वे ॥१॥ एवं सव्वे पञ्चसइया कूडा, एएसिं पुच्छा दिसिविदिसाए भाणियव्वा जहा गन्धमायणस्स, विमलकञ्चणकूडेसु णवरं देवयाओ सुवच्छा वच्छमित्ता य अवसिढेसु कूडेसु सरिसणामया देवा रायहाणीओ दक्खिणेणंति। कहि णं भन्ते ! महाविदेहे वासे देवकुरा णामं कुरा पण्णत्ता ? गोयमा ! मन्दरस्स पव्वयस्स दाहिणेणं णिसहस्स वासहरपव्वयस्स उत्तरेणं
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy