SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे [जंबुद्दीवपण्णत्ती सीयं महाणइं समप्पेइ, सेसं जहा गाहावईए । कहि णं भन्ते ! महाविदेहे वासे आवत्ते णामं विजए पण्णत्ते ? गोयमा ! णीलवन्तस्स वासहरपव्वयस्स दाहिणेणं सीयाए महाणईए उत्तरेणं णलिणकूडस्स वक्खारपव्वयस्स पच्चत्थिमेणं दहावईए महाणईए. पुरथिमेणं एत्थ णं महाविदेहे वासे आवत्ते णामं विजए पण्णत्ते, सेसं जहा कच्छस्स विजयस्स इति । कहि णं भन्ते ! महाविदेहे वासे णलिणकूडे णामं वक्खारपब्वए पण्णत्ते ? गो० ! णीलवन्तस्स दाहिणेणं सीयाए उत्तरेणं मंगलावइस्स विजयस्स पञ्चत्थिमेणं आवत्तस्स विजयस्स पुरथिमेणं एत्थ णं महाविदेहे वासे णलिणकूडे णामं वक्खारपव्वए पण्णत्ते, उत्तरदाहिणायए पाईणपडीणविच्छिण्णे सेसं जहा चित्तकूडस्स जाव आसयन्ति०, णलिणकूडे णं भन्ते !० कइ कूडा प० ? गोयमा ! चत्तारि कूडा पण्णत्ता, तंजहा-सिद्धकूडे णलिणकूडे आवत्तकूडे मंगलावत्तकूडे, एए कूडा पञ्चसइया रायहाणीओ उत्तरेणं । कहि णं भन्ते ! महाविदेहे वासे मंगलावत्ते णामं विजए पण्णत्ते? गोयमा ! णीलवन्तस्स दक्खिणेणं सीयाए उत्तरेणं णलिणकूडस्स पुरथिमेणं पंकावईए पञ्चत्थिमेणं एत्थ णं मंगलावत्ते णामं विजए पण्णत्ते, जहा कच्छस्स विजए तहा एसोभाणियन्वो जाव मंगलावत्ते य इत्थ देवे० परिवसइ, से एएण?णं० । कहि णं भन्ते ! महाविदेहे वासे पंकावईकुंडे णामं कुण्डे पण्णत्ते ? गोयमा ! मंगलावत्तस्स ०. पुरथिमेणं पुक्खलविजयस्स पचत्थिमेणं णीलवन्तस्स दाहिणे णियंबे एत्थ णं पंका-- वई जाव कुण्डे पण्णत्ते तं चेव गाहावइकुण्डप्पमाणं जाव मंगलावत्तपुक्खलावत्तविजए दुहा विभयमाणी २ अवसेसं तं चेव जं चेव गाहावईए । कहि णं भन्ते ! महाविदेहे वासे पुक्खलावत्ते णामं विजए पण्णत्ते ? गोयमा ! णीलवन्तस्स दाहिणेणं सीयाए उत्तरेणं पंकावईए पुरथिमेणं एगसेलस्स वक्खारपव्वयस्स पञ्चत्थिमेणं एत्थ णं पुक्खलावत्ते णामं विजए पण्णत्ते जहा कच्छविजए तहा भाणियवं जाव पुक्खले य इत्थ देवे महिड्डिए० पलिओवमट्टिइए परिवसइ, से एएणटेणं०, कहि णं भन्ते ! महाविदेहे वासे एगसेले णामं वक्खारपव्वए प० ? गो० ! पुक्खलावत्तचक्कवट्टिविजयस्स पुरथिमेणं पोक्खलावईचक्कवट्टिविजयस्स पचत्थिमेणं णीलवन्तस्स दक्खिणेणं सीयाए उत्तरेणं एत्थ णं एगसेले णामं वक्खारपव्वए पण्णत्ते चित्तकूडगमेणं णेयव्वो जाव देवा आसयन्ति०, चत्तारि कूडा, तं०-सिद्धकूडे एगसेलकूडे पुक्खलावत्तकूडे पुक्खलावईकूडे, कूडाणं तं चेव पञ्चसइयं परिमाणं जाव एगसेले य० देवे महिड्एि० । कहि णं भन्ते ! महाविदेहे वासे पुक्खलावई णामं चक्कवट्टिविजए पण्णत्ते ? गोयमा ! णीलवन्तस्स दक्खिणेणं सीयाए उत्तरेणं उत्तरि-- लस्स सीयामुहवणस्स पञ्चत्थिमेणं एगसेलस्स वक्खारपव्वयस्स पुरथिमेणं एत्थ णं.
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy