SearchBrowseAboutContactDonate
Page Preview
Page 686
Loading...
Download File
Download File
Page Text
________________ व० ४ हरिस्सहकूडपुच्छा] सुत्तागमे २ य, सुप्पबुद्धा ३ जसोहरा ४ । विदेहजम्बू ५ सोमणसा ६, 'णियया ७ णिच्चमंडिया ८ ॥ १ ॥ सुभद्दा य ९ विसाला य १०, सुजाया ११ सुमणा १२ विया । सुदंसणाए जम्बूए, णामधेज्जा दुवालस ॥२॥ जम्बूए गं० अट्ठमंगलगा०, से केणटेणं भन्ते ! एवं वुच्चइ-जम्बू सुदंसणा २ ? गोयमा ! जम्वूए णं सुदंसणाए अणाढिए णामं देवे जम्बुद्दीवाहिवई परिवसइ महिड्डिए०, से णं तत्थ चउण्हं सामाणियसाहस्सीणं जाव आयरक्खदेवसाहस्सीणं जम्बुद्दीवस्स णं दीवस्स जम्बूए सुदंसणाए अणाढियाए रायहाणीए अण्णेसिं च बहूणं देवाण य देवीण य जाव विहरइ, से तेणटेणं गो०! एवं बुच्चइ०, अदुत्तरं च णं गोयमा! जम्बूसुदंसणा जाव भुविं च ३ धुवा णियया सासया अक्खया जाव अवट्ठिया । कहि णं भन्ते ! अणाढियस्स देवस्स अणाढिया णामं रायहाणी पण्णत्ता ? गोयमा ! जम्बुद्दीवे २ मन्दरस्स पव्वयस्स उत्तरेणं जं चेव पुव्ववणियं जमिगापमाणं तं चेव णेयव्वं जाव उववाओ अभिसेओ य निरवसेसोत्ति ॥ ९० ॥ से केणटेणं भन्ते ! एवं वुच्चइ-उत्तरकुरा २ ? गोयमा ! उत्तरकुराए० उत्तरकुरू णामं देवे परिवसइ महिड्डिए जाव पलिओवमट्ठिइए, से तेणटेणं गोयमा एवं बुच्चइ-उत्तरकुरा २, अदुत्तरं च णं जाव सासए । कहि णं भन्ते ! महादिदेहे वासे मालवंते णामं वक्खारपव्वए पण्णत्ते ? गोयमा ! मंदरस्स पव्वयस्स उत्तरपुरस्थिमेणं णीलवंतस्स वासहरपव्वयस्स दाहिणेणं उत्तरकुराए० पुरत्थिमेणं वच्छस्स चक्कवट्टिविजयस्स पच्चत्थिमेणं एत्थ णं महाविदेहे वासे मालवंते णामं वक्खारपव्वए पण्णत्ते उत्तरदाहिणायए पाईणपडीणविच्छिण्णे जं चेव गंधमायणस्स पमाणं विक्खम्भो य णवरमिमं णाणत्तं सव्ववेरुलियामए अवसिटुं तं चेव जाव गोयमा ! नव कूडा पण्णत्ता, तंजहा-सिद्धकूडे०, सिद्धे य मालवन्ते उत्तरकुरु कच्छसागरे रयए। सीओय पुण्णभद्दे हरिस्सहे चेव बोद्धव्वे ॥ १॥ कहि णं भन्ते ! मालवन्ते वक्खारपव्वए सिद्धकूडे णामं कूडे पण्णत्ते ? गोयमा ! मन्दरस्स पव्वयस्स उत्तरपुरस्थिमेणं मालवंतस्स कूडस्स दाहिणपञ्चत्थिमेणं एत्थ णं सिद्धकूडे णामं कूडे पण्णत्ते पंच जोयणसयाई उडूं उच्चत्तेणं अवसिटुं तं चेव जाव रायहाणी, एवं मालवन्तस्स कूडस्स उत्तरकुरुकूडस्स कच्छकूडस्स, एए चत्तारि कूडा दिसाहिं पमाणेहिं णेयव्वा,कूडसरिसणामया देवा,कहिणं भन्ते! मालवन्ते सागरकूडे णामं कूडे पण्णत्ते? गोयमा ! कच्छकूडस्स उत्तरपुरत्थिमेणं रययकूडस्स दक्खिणेणं एत्थ णं सागरकूडे णामं कूडे पण्णत्ते पंच जोयणसयाइं उढे उच्चत्तेणं अवसिटुं तं चेव सुभोगा देवी रायहाणी उत्तरपुरथिमेणं रययकूडे भोगमालिणी देवी रायहाणी उत्तरपुरथिमेणं, अवसिट्ठा कूडा उत्तरदाहिणेणं णेयव्वा एक्कणं पमाणेणं ॥ ९१ ॥ कहि णं भन्ते !
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy