SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे .. [जंबुद्दीवपण्णत्ती देसभाए एत्थ णं एगे पासायवडेंसए पण्णत्ते बावढि जोयणाई अद्धजोयणं च उर्दू उच्चत्तेणं इक्कतीसं जोयणाई कोसं च आयामविक्खम्भेणं वण्णओ उल्लोया भूमिभागा सीहासणा सपरिवारा, एवं पासायपंतीओ एत्थ पढमा पंती ते णं पासायवडिंसगा एकतीसं जोयणाई कोसं च उर्दू उच्चत्तेणं साइरेगाइं अद्धसोलसजोयणाइं आयामविक्खम्भेणं बिइयपासायपंती ते णं पासायवडेंसया साइरेगाइं अद्धसोलसजोयणाई उड़े उच्चत्तणं साइरेगाइं अट्ठमाइं जोयणाई आयामविक्खम्भेणं तइयपासायपंती ते णं पासायवडेंसया साइरेगाइं अट्ठमाइं जोयणाइं उड़े उच्चत्तेणं साइरेगाइं अटूजोयणाई आयामविक्खम्भेणं वण्णओ सीहासणा सपरिवारा, तेसि णं मूलपासायवडिंसयाणं उत्तरपुरच्छिमे दिसीभाए एत्थ णं जमगाणं देवाणं सहाओ सुहम्माओ पण्णत्ताओ अद्धतेरसजोयणाई आयामेणं छस्सकोसाइं जोयणाई विक्खम्भेणं णव जोयणाई उड्डूं उच्चत्तेणं अणेगखम्भसयसण्णिविट्ठा सभावण्णओ, तासि णं सभाणं सुहम्माणं तिदिसिं तओ दारा पण्णत्ता, ते णं दारा दो जोयणाई उडू उच्चत्तणं जोयणं विक्खम्भेणं तावइयं चेव पवेसेणं, सेया वण्णओ जाव वणमाला, तेसि णं दाराणं पुरओ पत्तेयं २ तओ मुहमंडवा पण्णत्ता, ते णं मुहमंडवा अद्धतेरसजोयणाई आयामेणं छस्सकोसाइं जोयणाइं विक्खम्भेणं साइरेगाइं दो जोयणाई उड्ढे उच्चत्तेणं जाव दारा भूमिभागा य त्ति, पेच्छाघरमंडवाणं तं चेव पमाणं भूमिभागो मणिपेढियाओत्ति, ताओ णं मणिपेढियाओ जोयणं आयामविक्खम्भेणं अद्धजोयणं बाहल्लेणं सव्वमणिमइया सीहासणा भाणियव्वा, तेसि णं पेच्छाघरमंडवाणं पुरओ तओ मणिपेढियाओ पण्णत्ताओ, ताओ णं मणिपेढियाओ जोयणं आयामविक्खम्भेणं अद्धजोयणं बाहल्लेणं, तासि णं उप्पि पत्तेयं २ महिंदज्झया पण्णत्ता, ते णं अट्ठमाई जोयणाइं उर्दू उच्चत्तेणं अद्धकोसं उव्वेहेणं अद्धकोसं बाहल्लेणं वइरामयवदृ वण्णओ वेश्यावणसंडतिसोवाणतोरणा य भाणियव्वा, तासि णं सभाणं सुहम्माणं छच्चमणोगुलियासाहस्सीओ पण्णत्ताओ, तंजहा-पुरत्थिमेणं दो साहस्सीओ पण्णत्ताओ पच्चत्थिमेणं दो साहस्सीओ दक्खिणेणं एगा साहस्सी उत्तरेणं एगा जाव दामा चिट्ठतित्ति, एवं गोमाणसियाओ, णवरं धूवघडियाओत्ति, तासि णं सुहम्माणं सभाणं अंतो बहुसमरमणिज्जे भूमिभागे पण्णत्ते, मणिपेढिया सीहासणा सपरिवारा विदिसाए सयणिज्जवण्णओ, सयणिजाणं उत्तरपुरस्थिमे दिसीभाए खुड्डगमहिंदज्झया मणिपेढियाविहूणा महिंदज्झयप्पमाणा, तेसिं अवरेणं चोप्फाला पहरणकोसा, तत्थ णं बहवे फलिहरयणपामुक्खा जाव चिट्ठति, सुहम्माणं. उप्पिं अट्ठट्ठमंगलगा, एवं अवसेसाणवि सभाणं जाव उववायसभाए सयणिज्जं हरओ य,
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy