SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे ६०४ [जंबुद्दीवपण्णत्ती कइ कूडा पण्णत्ता ? गोयमा ! णव कूडा पण्णत्ता, तंजहा-सिद्धकूडे १ णिसढकूडे २ हरिवासकूडे ३ पुव्वविदेहकूडे ४ हरिकूडे ५ धिईकूडे ६ सीओयाकूडे ७ अवरविदेहकूडे ८ रुयगकूडे ९ जो चेव चुलहिमवंतकूडाणं उच्चत्तविक्खम्भपरिक्खेवो पुव्ववण्णिओ रायहाणी य सच्चेव इहपि णेयव्वा, से केणटेणं भन्ते ! एवं वुच्चइणिसहे वासहरपव्वए २ ? गोयमा ! णिसहे णं वासहरपव्वए बहवे कूडा णिसहसंठाणसंठिया उसमसंठाणसंठिया, णिसहे य इत्थ देवे महिड्डिए जाव पलिओवमटिइए परिवसइ, से तेणढेणं गोयमा! एवं वुच्चइ-णिसहे वासहरपव्वए २...॥ ८४॥ कहि णं भन्ते ! जम्बुद्दीवे दीवे महाविदेहे णामं वासे पण्णत्ते ? गोयमा ! णीलवन्तस्स वासहरपव्वयस्स दक्खिणेणं णिसहस्स वासहरपव्वयस्स उत्तरेणं पुरत्थिमलवणसमुद्दस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुदस्स पुरत्थिमेणं एत्थ णं जम्बुद्दीवे २ महाविदेहे णामं वासे पण्णत्ते, पाईणपडीणायए उदीणदाहिणविच्छिण्णे पलियंकसंठाणसंठिए दुहा लवणसमुदं पुढे पुरथिम जाव पुढे पञ्चत्थिमिल्लाए कोडीए पञ्चथिमिल्लं जाव पुढे तेत्तीसं जोयणसहस्साइं छच्च चुलसीए जोयणसए चत्तारि य एगूणवीसइभाए जोयणस्स विक्खम्भेणंति, तस्स बाहा पुरथिमपञ्चत्थिमेणं तेत्तीसं जोयणसहस्साई सत्त य सत्तसढे जोयणसए सत्त य एगूणवीसइभाए जोयणस्स आयामेणंति, तस्स जीवा बहुमज्झदेसभाए पाईणपडीणायया दुहा लवणसमुदं पुट्ठा पुरथिमिल्लाए कोडीए पुरथिमिलं जाव पुट्ठा एवं पञ्चत्थिमिल्लाए जाव पुट्ठा एगं जोयणसयसहस्सं आयामेणंति, तस्स धणुं उभओ पासिं उत्तरदाहिणेणं एगं जोयणसयसहस्सं अट्ठावण्णं जोयणसहस्साइं एगं च तेरसुत्तरं जोयणसयं सोलस य एगूणवीसइभागे जोयणस्स किंचिविसेसाहिए परिक्खेवणंति, महाविदेहे णं वासे चउविहे चउप्पडोयारे पण्णत्ते, तंजहा-पुव्वविदेहे १ अवरविदेहे २ देवकुरा ३ उत्तरकुरा ४, महाविदेहस्स णं भन्ते ! वासस्स केरिसए आगारभावपडोयारे पण्णत्ते? गोयमा ! बहुसमरमणिज्जे भूमिभागे पण्णत्ते जाव कित्तिमेहिं चेव अकित्तिमेहिं चेव । महाविदेहे णं भन्ते ! वासे मणुयाणं केरिसए आयारभावपडोयारे पण्णत्ते १० तेसि णं मणुयाणं छव्विहे संघयणे छव्विहे संठाणे पञ्चधणुसयाई उड्डे उच्चत्तेणं जहण्णेणं अंतोमुहत्तं उक्कोसेणं पुव्वकोडीआउयं पालेन्ति पालेत्ता अप्पेगइया णिरयगामी जाव अप्पेगइया सिझंति जाव अंतं करेन्ति । से केणटेणं भन्ते ! एवं वुच्चइ-महाविदेहे वासे २ ? गोयमा ! महाविदेहे णं वासे भरहेरवयहेमवयहेरण्णवयहरिवासरम्मगवासेहितो आयामविक्खम्भसंठाणपरिणाहेणं विच्छिण्णतराए चेव विपुलतराए चेव महंततराए चेव सुप्पमाणतराए चेव महाविदेहा य इत्थ मणूसा परिवसंति, महाविदेहे य इत्थ देवे
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy