SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे [जंबुद्दीवपण्णत्ती अमणुण्णा अमणामा हीणस्सरा दीणस्सरा अणिट्ठस्सरा अकंतस्सरा अप्पियस्सरा अमणामस्सरा अमणुण्णस्सरा अणादेजवयणपञ्चायाया णिल्लज्जा कूडकवडकलहबंधवेरणिरया मजायाइक्कमप्पहाणा अकज्जणिच्चुजया गुरुणिओगविणयरहिया य विकलरूवा परूढणहकेसमंसुरोमा काला खरफरुससमावण्णा फुटसिरा कविलपलियकेसा बहुण्हारुणिसंपिणदुइंसणिज्जरूवा संकुडियवलीतरंगपरिवेढियंगमंगा जरापरिणयव्व थेरगणरा पविरलपरिसडियदंतसेढी उब्भडघडमुहा विसमणयणवंकणासा वंकवली विगयभेसणमुहा (विकिटिभसिब्भफुडियफरुसच्छवी चित्तलंगमंगा कच्छूखसराभिभूया खरतिक्खणक्खकंडूइयविकयतणू टोलगइविसमसंधिबंधणा उक्कड्डयट्ठियविभत्तदुब्बलकुसंघयणकुप्पमाणकुसंठिया कुरुवा कुट्ठाणासणकुसेज्जकुभोइणो असुइणो अणेगवाहिपीलियंगमंगा खलंतविन्भलगई णिरुच्छाहा सत्तपरिवजिया विगयचेट्टा नद्रतेया अभिक्खणं २ सीउण्हखरफरुसवायविज्झडियमलिणपंसुरओगुंडियंगमंगा बहुकोहमाणमायालोमा बहुमोहा असुभदुक्खभागी ओसणं धम्मसण्णसम्मत्तपरिभट्ठा उकोसेणं रयणिप्पमाणमेत्ता सोलसवीसइवासपरमाउसो बहुपुत्तणत्तुपरियालपणयबहुला गंगासिंधूओ महाणईओ वेयहूं च पव्वयं णीसाए बावत्तरं णिगोयवीयं बीयमेत्ता बिलवासिणो मणुया भविस्संति, ते णं भंते ! मणुया किमाहारिस्संति ? गोयमा ! तेणं कालेणं तेणं समएणं गंगासिंधूओ महाणईओ रहपहमित्तवित्थराओ अक्खसो-- यप्पमाणमेत्तं जलं वोज्झिहिंति, सेविय णं जले बहुमच्छकच्छभाइण्णे, णो चेव णं आउबहुले भविस्सइ, तए णं ते मणुया सूरुग्गमणमुहुत्तसि य सूरत्थमणमुहुत्तसि य बिलहितो णिद्धाइस्संति बिले० २ त्ता मच्छकच्छभे थलाइं गाहेहिंति मच्छकच्छभे थलाई गाहेत्ता सीयायवतत्तेहिं मच्छकच्छभेहिं इक्कवीसं वाससहस्साई वित्तिं कप्पेमाणा विहरिस्संति। ते णं भंते! मणुया णिस्सीला णिव्वया णिग्गुणा णिम्मेरा णिप्पच्चक्खाणपोसहोववासा ओसण्णं मंसाहारा मच्छाहारा खुड्डाहारा कुणिमाहारा. कालमासे कालं किच्चा कहिं गच्छिहिंति कहिं उववजिहिंति ? गो० ! ओसण्णं णरगतिरिक्खजोणिएसुं उववजिहिंति । तीसे णं भंते ! समाए सीहा वग्घा विगा दीविया अच्छा तरच्छा परस्सरा सरभसियालबिरालसुणगा कोलसुणगा ससगा चित्तगा चिल्ललगा ओसण्णं मंसाहारा मच्छाहारा खोद्दाहारा कुणिमाहारा कालमासे कालं किच्चा कहिं गच्छिहिंति कहिं उववजिहिंति ? गो० ! ओसणं णरगतिरिक्खजोणिएसुं उववजिहिंति, ते णं भंते ! ढंका कंका पीलगा मग्गुगा सिही ओसणं मंसाहारा जाव कहिं गच्छिहिंति कहिं उववजिहिंति ? गोयमा ! ओसणं णरगतिरिक्खजोणिएसुं उववज्जिहिंति ॥ ३६ ॥ तीसे णं समाए इक्कवीसाए .
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy