SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे समत्ती णजोगं०, नो सच्चामोसमणजोगं जुजइ, असच्चामोसमणजोगं जुजइ, वइजोगं जुजमाणे किं सच्चवइजोगं मुंजइ, मोसवइजोगं जुंजइ, सच्चामोसवइजोगं०, असच्चामोसवइजोगं जुंजइ ? गोयमा ! सच्चवइजोगं०, नो मोसवइजोगं०, नो सच्चामोसवइजोगं०, असच्चामोसवइजोगं पि जुंजइ, कायजोगं जुजमाणे आगच्छेज वा गच्छेज वा चिटेज वा निसीएज वा तुयहेज वा उलंघेज वा पलंघेज वा, पाडिहारियं पीढफलगसेजासंथारगं पच्चप्पिणेजा ॥ ७१३ ॥ से णं भंते ! तहा सजोगी सिज्झइ जाव अंतं करेइ ? गोयमा ! नो इणढे समढे । से णं पुवामेव सण्णिस्स पंचिंदियपज्जत्तयस्स जहण्णजोगिस्स हेट्ठा असंखेजगुणपरिहीणं पढमं मणजोगं निरंभइ, तओ अणंतरं बेइंदियपजत्तगस्स जहण्णजोगिस्स हेट्ठा असंखेजगुणपरिहीणं दोच्चं वइजोगं निरंभइ, तओ अणंतरं च णं सुहुमस्स पणगजीवस्स अपजत्तयस्स जहण्णजोगिस्स हेढा असंखेजगुणपरिहीणं तच्चं कायजोगं निरंभइ, से णं एएण उवाएणं-पढम मणजोगं निरंभइ, मणजोगं निरूभित्ता वइजोगं निरंभइ, वइजोगं निलंभित्ता कायजोगं निरंभइ, कायजोगं निरंभित्ता जोगनिरोहं करेइ, जोगनिरोहं करेत्ता अजोगत्तं पाउणइ, अजोगत्तं पाउणित्ता ईसिं हस्सपंचक्खरुच्चारणद्धाए असंखेज्जसमइयं अंतोमुहुत्तियं सेलेसिं पडिवजइ, पुव्वरइयगुणसेढीयं च णं कम्म, तीसे सेलेसिमद्धाए असंखेजाहिं गुणसेढीहिं असंखेजे कम्मखंधे खवयइ, खवइत्ता वेयणिजाउणामगोत्ते इच्चेए चत्तारि कम्मंसे जुगवं खवेइ, जुगवं खवेत्ता ओरालियतेयाकम्मगाइं सव्वाहिं विप्पजहणाहिं विप्पजहइ, विप्पजहित्ता उज्जुसेढीपडिवण्णो अफुसमाणगईए एगसमएणं अविग्गहेणं उर्दू गंता सागारोवउत्ते सिज्झइ बुज्झइ०, तत्थ सिद्धो भवइ । ते णं तत्थ सिद्धा भवंति असरीरा जीवघणा दंसणणाणोवउत्ता णिट्ठियट्ठा णीरया णिरेयणा वितिमिरा विसुद्धा सासयमणागयद्धं कालं चिट्ठति । से केणटेणं भंते ! एवं वुच्चइ-'ते णं तत्थ सिद्धा भवंति असरीरा जीवघणा दंसणणाणोवउत्ता णिट्ठियट्ठा णीरया णिरेयणा वितिमिरा विसुद्धा सासयमणागयद्धं कालं चिट्ठति' ? गोयमा ! से जहाणामए बीयाणं अग्गिदड्डाणं पुणरवि अंकुरुप्पत्ती ण भवइ, एवामेव सिद्धाण वि कम्मबीएसु दड्वेसु पुणरवि जम्मुप्पत्ती ण भवइ, से तेणटेणं गोयमा ! एवं वुच्चइ-'ते णं तत्थ सिद्धा भवंति असरीरा जीवघणा दंसणणाणोवउत्ता णिट्ठियट्ठा णीरया णिरेयणा वितिमिरा विसुद्धा सासयमणागयद्धं कालं चिट्ठति' त्ति। निच्छिbणसव्वदुक्खा जाइजरामरणबन्धणविमुक्का । सासयमव्वाबाहं चिट्ठति सुही सुहं पत्ता ॥ १ ॥ ७१४ ॥ पनवणाए भगवईए छत्तीसइमं समुग्धायपयं समत्तं ॥ पण्णवणासुत्तं समत्तं ॥
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy