________________
५० ३६ णे० कोहसमु०] सुत्तागमे वेयणा० कसाय० मारणंतियसमुग्घाएणं समोहयाणं असमोहयाण य कयरे कयरेहितो अप्पा वा ४ ? गोयमा ! सव्वत्थोवा पुढविकाइया मारणंतियसमुग्घाएणं समोहया, कसायसमुग्घाएणं समोहया संखेजगुणा, वेयणासमुग्घाएणं समोहया विसेसाहिया, असमोहया असंखेजगुणा । एवं जाव वणस्सइकाइया, णवरं सव्वत्थोवा वाउक्काइया वेउव्वियसमुग्घाएणं समोहया, मारणंतियसमुग्धाएणं समोहया असंखेजगुणा, कसायसमुग्घाएणं समोहया संखेजगुणा, वेयणासमुग्धाएणं समोहया विसेसाहिया, असमोहया असंखेज्जगुणा । बेइंदियाणं भंते ! वेयणासमुग्घाएणं कसायसमुग्घाएणं मारणंतियसमुग्घाएणं समोहयाणं असमोहयाण य कयरे कयरेहितो अप्पा वा ४ ? गोयमा ! सव्वत्थोवा बेइंदिया मारणंतियसमुग्घाएणं समोहया, वेयणासमुग्घाएणं समोहया असंखेनगुणा, कसायसमुग्घाएणं समोहया असंखेनगुणा, असमोहया संखेजगुणा, एवं जाव चउरिंदिया। पंचिंदियतिरिक्खजोणियाणं भंते ! वेयणासमुग्घाएणं कसायसमुग्घाएणं मारणंतियसमुग्घाएणं वेउब्वियसमुग्घाएणं तेयासमुग्घाएणं समोहयाणं असमोहयाण य कयरे कयरेहितो अप्पा वा ४ ? गोयमा ! सव्वत्थोवा पंचिंदियतिरिक्खजोणिया तेयासमुग्घाएणं समोहया, वेउव्वियसमुग्घाएणं समोहया असंखेजगुणा, मारणंतियसमुग्घाएणं समोहया असंखेजगुणा, वेयणासमुग्घाएणं समोहया असंखेजगुणा, कसायसमुग्घाएणं समोहया संखेजगुणा, असमोहया संखेजगुणा। मणुस्साणं भंते ! वेयणासमुग्घाएणं कसायसमुग्घाएणं मारणंतियसमुग्घाएणं वेउव्वियसमुग्घाएणं तेयगसमुग्घाएणं आहारगसमुग्घाएणं केवलिसमुग्घाएणं समोहयाणं असमोहयाण य कयरे कयरेहिंतो अप्पा वा ४ ? गोयमा ! सव्वत्थोवा मणुस्सा आहारगसमुग्घाएणं समोहया, केवलिसमुग्घाएणं समोहया संखेज्जगुणा, तेयगसमुग्घाएणं समोहया संखेजगुणा, वेउव्वियसमुग्घाएणं समोहया संखेजगुणा, मारणंतियसमुग्घाएणं समोहया असंखेज्जगुणा, वेयणासमुग्घाएणं समोहया असंखेजगुणा, कसायसमुग्घाएणं समोहया संखेनगुणा, असमोहया असंखेजगुणा । वाणमंतरजोइसियवेमाणियाणं जहा असुरकुमाराणं ॥ ६९८ ॥ कइ णं भंते ! कसायसमुग्घाया पन्नत्ता ? गोयमा! चत्तारि कसायसमुग्घाया पन्नत्ता । तंजहा-कोहसमुग्घाए, माणसमुग्घाए, मायासमुग्घाए, लोहसमुग्घाए । नेरइयाणं भंते ! कइ कसायसमुग्घाया पन्नत्ता ? गोयमा ! चत्तारि कसायसमुग्धाया पन्नत्ता० एवं जाव वेमाणियाणं । एगमेगस्स णं भंते ! नेरइयस्स केवइया कोहसमुग्घाया अतीता ? गोयमा ! अणंता । केवइया पुरेक्खडा? गोयमा ! कस्सइ अत्थि कस्सइ नत्थि, जस्सत्थि जहण्णेणं एको वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा वा असं