SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे [पण्णवणासुतं गाउयं, उक्कोसेणं चत्तारि गाउयाइं ओहिणा जाणंति पासंति । रयणप्पभापुढविनेरइया णं भंते ! केवइयं खेत्तं ओहिणा जाणंति पासंति ? गोयमा ! जहन्नेणं अद्धट्ठाई गाउयाई, उक्कोसेणं चत्तारि गाउयाइं ओहिणा जाणंति पासंति । सक्करप्पभापुढविनेरइया जहन्नेणं तिण्णि गाउयाई, उक्कोसेणं अद्भुट्ठाई गाउयाइं ओहिणा जाणंति पासंति । वालुयप्पभापुढविनेरइया जहन्नेणं अड्डाइजाइं गाउयाई, उक्कोसेणं तिण्णि गाउयाई ओहिणा जाणंति पासंति । पंकप्पभापुढविनेरइया जहन्नेणं दोणि गाउयाई, उक्कोसेणं अड्डाइजाइं गाउयाइं ओहिणा जाणंति पासंति । धूमप्पभापुढविनेरइया जहन्नेणं दिवढे गाउयाई, उक्कोसेणं दो गाउयाइं ओहिणा जाणंति पासंति । तमापुढविनेरइया जहन्नेणं गाउयं, उक्कोसेणं दिवढे गाउयं ओहिणा जाणंति पासंति । अहेसत्तमाए पुच्छा । गोयमा ! जहन्नेणं अद्धं गाउयं, उक्कोसेणं गाउयं ओहिणा जाणंति पासंति ॥ ६६७ ॥ असुरकुमारा णं भंते ! ओहिणा केवइयं खेत्तं जाणंति पासंति? गोयमा! जहन्नेणं पणवीसं जोयणाई, उक्कोसेणं असंखेजे दीवसमुद्दे ओहिणा जाणंति पासंति । नागकुमारा णं जहन्नेणं पणवीसं जोयणाई, उक्कोसेणं संखेने दीवसमुद्दे ओहिणा जाणंति पासंति, एवं जाव थणियकुमारा । पंचिंदियतिरिक्खजोणिया णं भंते ! केवइयं खेत्तं ओहिणा जाणंति पासंति ? गोयमा ! जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं असंखेजे दीवसमुद्दे० । मणूसा णं भंते ! ओहिणा केवइयं खेत्तं जाणंति पासंति ? गोयमा ! जहन्नेणं अंगुलस्स असंखेजइभागं, उक्कोसेणं असंखेजाइं अलोए लोयप्पमाणमेत्ताइं खंडाइं ओहिणा जाणंति पासंति । वाणमंतरा जहा नागकुमारा ॥ ६६८ ॥ जोइसिया णं भंते ! केवइयं खेत्तं ओहिणा जाणंति पासंति ? गोयमा ! जहन्नेणं संखेजे दीवसमुद्दे, उक्कोसेण वि संखेजे दीवसमुद्दे । सोहम्मगदेवा णं भंते ! केवइयं खेत्तं ओहिणा जाणंति पासंति ? गोयमा ! जहन्नेणं अंगुलस्स असंखेजइभागं, उक्कोसेणं अहे जाव इमीसे रयणप्पभाए हिटिल्ले चरमंते, तिरियं जाव असंखेजे दीवसमुद्दे, उढे जाव सगाइं विमाणाइं ओहिणा जाणंति पासंति, एवं ईसाणगदेवा वि । सणंकुमारदेवा वि एवं चेव, नवरं जाव अहे दोच्चाए सक्करप्पभाए पुढवीए हिट्ठिल्ले चरमंते, एवं माहिंददेवा वि । बंभलोयलंतगदेवा० तच्चाए पुढवीए हिटिल्ले चरमंते, महासुक्कसहस्सारगदेवा० चउत्थीए पंकप्पभाए पुढवीए हेडिल्ले चरमंते, आणयपाणयआरणच्चुयदेवा अहे जाव पंचमाए धूमप्पभाए० हेडिल्ले चरमंते, हेछिममज्झिमगेवेजगदेवा अहे जाव छठाए तमाए पुढवीए हेटिल्ले चरमंते । उवरिमगेविजगदेवा णं भंते ! केवइयं खेत्तं ओहिणा जाणंति पासंति ? गोयमा! जहन्नेणं अंगुलस्स असंखेजइभागं, उक्कोसेणं अहेसत्तमाए.
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy