SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ ५०५ प० २८ उ० १ पुढवि०] सुत्तागमे पडुच्च वण्णओ कालनीलाई, गंधओ दुब्भिगंधाइं, रसओ तित्तकडयाई, फासओ कक्खडगुरुयसीयलुक्खाई, तेसिं पोराणे वण्णगुणे गंधगुणे रसगुणे फासगुणे विपरिणामइत्ता परिपीलइत्ता परिसाडइत्ता परिविद्धंसइत्ता अण्णे अपुव्वे वण्णगुणे गंधगुणे रसगुणे फासगुणे उप्पाइत्ता आयसरीरखेत्तोगाढे पोग्गले सव्वप्पणयाए आहारं आहारेन्ति । नेरड्या णं भंते ! सव्वओ आहारेन्ति, सव्वओ परिणामेंति, सव्वओ ऊससंति, सव्वओ नीससंति, अभिक्खणं आहारेन्ति अभिक्खणं परिणामेंति, अभिक्खणं उससंति, अभिक्खणं नीससंति, आहच आहारेन्ति, आहच्च परिणामात, आहच ऊससंति, आहच्च नीससंति ? हंता गोयमा ! नेरइया सव्वओ आहारन्ति एवं तं चेव जाव आहच्च नीससंति ॥ ६४२ ॥ नेरइया णं भंते ! जे पोग्गले आहारत्ताए गिण्हति ते णं तेसिं पोग्गलाणं सेयालंसि कइभागं आहारेन्ति, कइभागं आसाएंति ? गोयमा ! असंखेजइभागं आहारेन्ति, अणंतभागं अस्साएंति । नेरइया णं भंते ! जे पोग्गले आहारत्ताए गिण्हंति ते किं सव्वे आहारेन्ति, नो सव्वे आहारेंति ? गोयमा! ते सव्वे अपरिसेसए आहारेन्ति । नेरइया णं भंते ! जे पोग्गला आहारत्ताए गिण्हंति ते णं पोग्गला तेसिं कीसत्ताए भुजो भुज्जो परिणमंति ? गोयमा ! सोइंदियत्ताए जाव फासिंदियत्ताए अणिट्टत्ताए अकंतत्ताए अप्पियत्ताए असुभत्ताए अमणुण्णत्ताए अमणामत्ताए अणिच्छियत्ताए अ(ण)भिज्झियत्ताए अहत्ताए नो उद्धृत्ताए दुक्खत्ताए नो सुहत्ताए तेसिं भुजो भुजो परिणमंति ॥ ६४३ ॥ असुरकुमारा णं भंते ! आहारट्ठी ? हंता ! आहारट्ठी। एवं जहा नेरइयाणं तहा असुरकुमाराण वि भाणियव्वं जाव तेसिं भुजो भुजो परिणमति । तत्थ णं जे से आभोगनिव्वत्तिए से णं जहण्णेणं चउत्थभत्तस्स, उक्कोसेणं साइरेगवाससहस्सस्स आहारटे समुप्पज्जइ । ओसण्णं कारणं पडुच्च वण्णओ हालिहसुकिल्लाइं, गंधओ सुब्भिगंधाई, रसओ अंबिलमहुराई, फासओ मउयलहुयनिद्धुण्हाइं, तेसिं पोराणे वण्णगुणे जाव फासिंदियत्ताए जाव मणामत्ताए इच्छियत्ताए भिज्झियत्ताए उद्धृत्ताए नो अहत्ताए सुहत्ताए नो दुहत्ताए तेसिं भुज्जो भुज्जो परिणमंति, सेसं जहा नेरइयाणं, एवं जाव थणियकुमाराणं, नवरं आभोगनिव्वत्तिए उक्कोसेणं दिवसपुहत्तस्स आहारटे समुप्पज्जइ ॥ ६४४ ॥ पुढविकाइया णं भंते ! आहारट्ठी ? हंता! आहारट्ठी। पुढविकाइया णं भंते ! केवइकालस्स आहारहे समुप्पज्जइ ? गोयमा ! अणुसमयमविरहिए आहारट्टे समुप्पज्जइ । पुढविकाइया णं भंते ! किमाहारमाहारेन्ति ? एवं जहा नेरइयाणं जाव ताई कइदिसिं आहारेन्ति ? गोयमा ! निव्वाघाएणं छद्दिसिं, वाघायं पडुच्च सिय तिदिसिं सिय चउदिसिं सिय
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy