SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे [पण्णवणासुतं जहानामए चत्तारि पुरिसा समगं पज्जवट्ठिया समगं पट्ठिया १, समगं पज्जवटिया विसमगं पट्ठिया २, विसमं पज्जवट्ठिया विसमं पटिया ३, विसमं पज्जवट्ठिया समगं पट्टिया ४, से तं चउपुरिसपविभत्तगई १४ । से किं तं वंकगई ? २ चउव्विहा पन्नत्ता । तंजहा-घट्टणया, थंभणया, लेसणया, पवडणया, से तं वंकगई १५ । से किं तं पंकगई ? २ से जहाणामए केइ पुरिसे पंकंसि वा उदयंसि वा कायं उविहिया २ गच्छइ, से तं पंकगई १६ । से किं तं बंधणविमोयणगई ? २ जण्णं अंबाण वा अंबाडगाण वा माउलुगाण वा बिल्लाण वा कविठ्ठाण वा भचाण वा फणसाण वा दालिमाण वा अक्खोलाण वा चाराण वा बोराण वा तिंदुयाण वा पक्काणं परियागयाणं बंधणाओ विप्पमुक्काणं निव्वाघाएणं अहे वीससाए गई पवत्तइ, से तं बंधण-- विमोयणगई १७ । से तं विहायोगई ५ ॥ ४७४ ॥ पन्नवणाए भगवईए सोलसमं पओगपयं समत्तं ॥ ___ आहार समसरीरा उस्सासे कम्मवन्नलेसासु । समवेयण समकिरिया समाउया चेव बोद्धव्वा ॥ १॥ नेरइया णं भंते ! सव्वे समाहारा, सव्वे समसरीरा, सव्वे समुस्सासनिस्सासा ? गोयमा ! णो इणढे समझे। से केण?णं भंते ! एवं वुच्चइ'नेरइया णो सव्वे समाहारा जाव णो सव्वे समुस्सासनिस्सासा' ? गोयमा ! णेरइया दुविहा पन्नत्ता। तंजहा-महासरीरा य अप्पसरीरा य । तत्थ णं जे ते महासरीरा ते णं बहुतराए पोग्गले आहारेंति, बहुतराए पोग्गले परिणामेंति, बहुतराए पोग्गले उस्ससंति, बहुतराए पोग्गले नीससंति, अभिक्खणं आहारेंति, अभिक्खणं परिणामेंति, अभिक्खणं ऊससंति, अभिक्खणं नीससंति । तत्थ णं जे ते अप्पसरीरा ते णं अप्पतराए पोग्गले आहारेंति, अप्पतराए पोग्गले परिणामेंति, अप्पतराए पोग्गले ऊससंति, अप्पतराए पोग्गले नीससंति, आहच्च आहारेंति, आहच्च परिणामेंति, आहच्च ऊससंति, आहच्च नीससंति, से एएणटेणं गोयमा ! एवं वुच्चइ-'नेरइया णो सव्वे समाहारा, णो सव्वे समसरीरा, णो सव्वे समुस्सासनिस्सासा' ॥ ४७५ ॥ नेरइया णं भंते ! सव्वे समकम्मा ? गोयमा ! नो इणढे समढे । से केणटेणं भंते ! एवं वुच्चइ-'नेरइया नो सव्वे समकम्मा'? गोयमा ! नेरइया दुविहा पन्नत्ता । तंजहापुव्वोववन्नगा य पच्छोववनगा य । तत्थ णं जे ते पुव्वोववन्नगा ते णं अप्पकम्मतरागा, तत्थ णं जे ते पच्छोववन्नगा ते णं महाकम्मतरागा, से तेणटेणं गोयमा ! एवं वुच्चइ-'नेरइया नो सव्वे समकम्मा' ॥ ४७६ ॥ नेरइया णं भंते ! सव्वे समवन्ना ? गोयमा ! नो इणढे समढे । से केण?णं भंते ! एवं वुच्चइ-'नेरइया नो सव्वे समवन्ना' ? गोयमा ! नेरइया दुविहा पन्नत्ता । तंजहा-पुव्वोववन्नगा य पच्छो
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy