SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे [ पण्णवणासुतं 1 माणेणं, मायाए, लोभेणं । एवं नेरइयाणं जाव वेमाणियाणं । जीवा णं भंते ! कइहिं ठाणेहिं अट्ठ कम्मपगडीओ चिणंति ? गोयमा ! चउहिं ठाणेहिं०, तंजहा- कोहेणं, माणेणं, मायाए, लोभेणं । एवं नेरइया जाव वेमाणिया । जीवा णं भंते! कइहिं ठाणेहिं अट्ठ कम्मपगडीओ चिणिस्संति ? गोयमा ! चउहिं ठाणेहिं अट्ठ कम्मपगडीओ चिणिस्संति, तंजहा-कोहेणं, माणेणं, मायाए, लोभेणं । एवं नेरइया जाव वेमाणिया । जीवाणं भंते! कहिं ठाणेहिं अट्ठ कम्मपगडीओ उवचिर्णिसु ? गोयमा ! चउहिं ठाणेहिं अट्ठ कम्मपगडीओ उवचिणिसु, तंजहा- कोहेणं, माणेणं, मायाए, लोभेणं । एवं नेरइया जाव वेमाणिया । जीवा णं भंते !• पुच्छा । गोयमा ! चउहिं ठाणेहिं उवचिणंति जाव लोभेणं, एवं नेरइया जाव वेमाणिया । एवं उवचिणिस्संति । जीवा णं भंते ! कइहिं ठाणेहिं अट्ठ कम्मपगडीओ बंधिंसु ? गोयमा ! चउहिं ठाणेहिं अट्ठ कम्मपगडीओ बंधिंसु, तंजहा- कोहेणं, माणेणं जाव लोभेणं, एवं नेरइया जाव वेमाणिया, बंधिसु, बंधंति, बंधिस्संति, उदीरेंसु, उदीरेंति, उदीरिस्संति, वेदिंसु, वेदेंति, वेदइस्संति, निज्जरिंसु, निज्जरेंति, निज्जरिस्संति, एवं एए जीवाइया वेमा - णियपज्जवसाणा अट्ठारस दंडगा जाव वेमाणिया निज्जरिंसु निज्जरेंति निज्जरित्संति । आयपइट्ठिय खेत्तं पडुच्च णंताणुबंधि आभोगे । चिण उवचिण बंध उदीर वेय तह निज्जरा चेव ॥ १ ॥ ४२४॥ पन्नवणाए भगवईए चोदसमं कसायपयं समत्तं ॥ संठाणं बाहलं पोहत्तं कइपएस ओगाढे । अप्पाबहु पुट्ठे पविट्ठ विसय अणगार आहारे ॥ १ ॥ अद्दाय असी य मणी दुद्ध पाणिय तेल्ल फाणिय तहा य । कंबल थूणा थिग्गल दीवोदहि लोगऽलोगे य ॥ २ ॥ कइ णं भंते! इंदिया पन्नत्ता ? गोमा ! पंच इंदिया पन्नत्ता । तंजहा- सोइंदिए, चक्खिदिए, घाणिंदिए, जिब्भिदिए, फासिंदिए ॥ ४२५ ॥ सोइंदिए णं भंते! किंसंठिए पन्नत्ते ? गोयमा ! कलंबुयापुप्फसंठाणसंठिए पन्नत्ते । चक्खिदिए णं भंते ! किंसंठिए पन्नत्ते ? गोयमा ! मसूर - चंदसंठाणसंठिए पन्नत्ते । घाणिदिए णं भंते ! पुच्छा । गोयमा ! अइमुत्तगचंदसंठाणसंठिए पन्नत्ते । जिब्भिदिए णं पुच्छा । गोयमा ! खुरप्पसंठाणसंठिए पन्नत्ते । फार्सिदिए णं पुच्छा । गोयमा ! णाणासंठाणसंठिए पन्न १ ॥ ४२६ ॥ सोइंदिए भंते! केवइयं बाहल्लेणं पन्नत्ते ? गोयमा ! अंगुलस्स असंखेज्जइभागे बाहल्लेणं पन्नत्ते । एवं जाव फार्सिदिए २ । सोइंदिए णं भंते ! केवइयं पोहत्तेणं पन्नत्ते ? गोयमा ! अंगुलस्स असंखेजइभागं पोहत्तेणं पन्नत्ते । एवं चक्खिदिए वि घाणिंदिए वि । जिब्भिदिए णं पुच्छा । गोयमा ! अंगुलपुहुत्तेणं पन्नत्ते । फार्सिदिए णं पुच्छा । गोयमा ! सरीरप्पमाणमेत्ते पोहत्तेणं पन्नत्ते ३ ॥ ४२७ ॥ सोइंदिए णं भंते ! कइपएसिए पन्नत्ते ? ४१२
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy