SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ य० ९ ग० ति० जोणीपुच्छा] सुत्तागमे ३८७ आहारसन्नोवउत्ता वि जाव परिग्गहसन्नोवउत्ता वि। एएसि णं भंते ! तिरिक्खजोणियाणं आहारसन्नोवउत्ताणं जाव परिग्गहसन्नोवउत्ताण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा तिरिक्खजोणिया परिग्गहसन्नोवउत्ता, मेहुणसन्नोवउत्ता संखिजगुणा, भयसन्नोवउत्ता संखिज्जगुणा, आहारसन्नोवउत्ता संखिजगुणा ॥ ३४०॥ मणुस्सा णं भंते ! किं आहारसन्नोवउत्ता जाव परिग्गहसन्नोवउत्ता ? गोयमा ! ओसन्नं कारणं पडुच्च मेहुणसन्नोवउत्ता, संतइभावं पडुच्च आहारसन्नोवउत्ता वि जाव परिग्गहसन्नोवउत्ता वि । एएसि णं भंते ! मणुस्साणं आहारसन्नोवउत्ताणं जाव परिग्गहसन्नोवउत्ताण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?. गोयमा ! सव्वत्थोवा मणूसा भयसन्नोवउत्ता, आहारसन्नोवउत्ता संखिजगुणा, परिग्गहसन्नोवउत्ता संखिज्जगुणा, मेहुणसन्नोवउत्ता संखिजगुणा ॥ ३४१ ॥ देवा णं भंते ! किं आहारसन्नोवउत्ता जाव परिग्गहसन्नोवउत्ता ? गोयमा ! ओसन्नं कारणं पडुच्च परिग्गहसन्नोवउत्ता, संतइभावं पडुच्च आहारसन्नोवउत्ता वि जाव परिग्गहसन्नोवउत्ता वि । एएसि णं भंते ! देवाणं आहारसन्नोवउत्ताणं जाव परिग्गहसन्नोवउत्ताण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा देवा आहारसन्नोवउत्ता, भयसन्नोवउत्ता संखेज्जगुणा, मेहुणसन्नोवउत्ता संखेजगुणा, परिग्गहसन्नोवउत्ता संखेज्जगुणा ॥ ३४२ ॥ पन्नवणाए भगवईए अट्टमं सन्नापयं समत्तं ॥ ___ कइविहा णं भंते ! जोणी पन्नत्ता ? गोयमा ! तिविहा जोणी पन्नत्ता। तंजहासीया जोणी, उसिणा जोणी, सीओसिणा जोणी ॥ ३४३ ॥ नेरइयाणं भंते ! किं -सीया जोणी, उसिणा जोणी, सीओसिणा जोणी ? गोयमा! सीया वि जोणी, उसिणा वि जोणी, णो सीओसिणा जोणी । असुरकुमाराणं भंते ! किं सीया जोणी, उसिणा जोणी, सीओसिणा जोणी ? गोयमा ! नो सीया जोणी, नो उसिणा जोणी, सीओ"सिणा जोणी, एवं जाव थणियकुमाराणं । पुढविकाइयाणं भंते ! किं सीया जोणी, उसिणा जोणी, सीओसिणा जोणी ? गोयमा ! सीया वि जोणी, उसिणा वि जोणी, सीओसिणा वि जोणी । एवं आउवाउवणस्सइबेइंदियतेइंदियचउरिंदियाण वि पत्तेयं भाणियव्वं । तेउक्काइयाणं णो सीया, उसिणा, णो सीओसिणा । पंचिंदियतिरिक्खजोणियाणं भंते ! किं सीया जोणी, उसिणा जोणी, सीओसिणा जोणी ? गोयमा ! सीया वि जोणी, उसिणा वि जोणी, सीओसिणा वि जोणी । संमुच्छिमपंचिंदिय. तिरिक्खजोणियाण वि एवं चेव । गब्भवतियपंचिंदियतिरिक्खजोणियाणं भंते !
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy