________________
सुत्तागमे
HIHHEETHE
३८४
[पण्णवणासुतं उए, पएसनामनिहत्ताउए, अणुभावनामनिहत्ताउए, एवं जाव वेमाणियाणं ॥३२६॥ जीवा णं भंते ! जाइनामनिहत्ताउयं कइहिं आगरिसेहिं पगरेंति ? गोयमा ! जहन्नेणं एक्केण वा दोहिं वा तीहि वा उक्कोसेणं अहिं । नेरइया णं भंते ! जाइनामनिहत्ताउयं कइहिं आगरिसेहिं पगरेंति ? गोयमा ! जहन्नेणं एकेण वा दोहिं वा तीहिं वा, उक्कोसेणं अट्ठहिं । एवं जाव वेमाणिया। एवं गइनामनिहत्ताउए वि, ठिईनामनिहत्ताउए वि, ओगाहणनामनिहत्ताउए वि, पएसनामनिहत्ताउए वि, अणुभावनामनिहत्ताउए वि ॥ ३२७ ॥ एएसि णं भंते ! जीवाणं जाइनामनिहत्ताउयं जहन्नेणं एक्कण वा दोहिं वा तीहिं वा उक्कोसेणं अट्ठहिं आगरिसेहिं पकरेमाणाणं कयरे कयरेहिन्तो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा जीवा जाइनामनिहत्ताउयं अट्ठहिं आगरिसेहिं पकरेमाणा, सत्तहिं आगरिसेहिं पकरेमाणा संखिजगुणा, छहिं आगरिसेहिं पकरेमाणा संखिज्जगुणा, एवं पंचहिं संखिज्जगुणा, चउहिं संखिजगुणा, तीहिं संखिज्जगुणा, दोहिं संखिजगुणा, एगेणं आगरिसेणं पकरेमाणा संखिज्जगुणा । एवं एएणं अभिलावेणं जाव अणुभागनामनिहत्ताउयं, एवं एए छप्पिय अप्पाबहुदंडगा जीवाइया भाणियव्वा ॥ ८ दारं ॥ ३२८ ॥ पन्नवणाए भगवईए छटुं वकंतीपयं समत्तं ॥
नेरइया णं भंते ! केवइकालस्स आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा ? गोयमा ! सययं संतयामेव आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा ॥ ३२९ ॥ असुरकुमारा णं भंते ! केवइकालस्स आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा ? गोयमा ! जहन्नेणं सत्तण्हं थोवाणं, उक्कोसेणं साइरेगस्स पक्खस्स आणमंति वा जाव नीससंति वा ॥ नागकुमारा णं भंते ! केवइकालस्स आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा ? गोयमा ! जहन्नेणं सत्तण्डं थोवाणं, उक्कोसेणं मुहुत्तपुहुत्तस्स, एवं जाव थणियकुमाराणं ॥३३०॥ पुढविकाइया णं भंते ! केवइकालस्स आणमंति वा जाव नीससंति वा ? गोयमा ! वेमायाए आणमंति वा जाव नीससंति वा । एवं जाव मणूसा। वाणमंतरा जहा नागकुमारा ॥३३१॥ जोइसिया णं भंते ! केवइकालस्स आणमंति वा जाव नीससंति वा ? गोयमा ! जहन्नेणं मुहुत्तपुहुत्तस्स, उक्कोसेण वि मुहत्तपुहुत्तस्स जाव नीससंति वा ॥ ३३२ ॥ वेमाणिया णं भंते ! केवइकालस्स आणमंति वा जाव नीससंति वा ? गोयमा ! जहन्नेणं मुहुत्तपुहुत्तस्स, उक्कोसेणं तेत्तीसाए पक्खाणं जाव नीससंति वा ॥ ३३३ ॥ सोहम्मदेवा णं भंते ! केवइकालस्स आणमंति वा जाव नीससंति वा ? गोयमा ! जहन्नेणं मुहत्तपुहुत्तस्स, उक्कोसेणं दोण्हं. पक्खाणं जाव नीससंति