SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ ३१३ प० २ हेट्ठिमगेविज्जगदेवठाणा] सुत्तागमे लोगस्स असंखेजइभागे । तत्थ णं बहवे आणयपाणयदेवा परिवसंति महिड्डिया जाव पभासेमाणा । ते णं तत्थ साणं साणं विमाणावाससयाणं जाव विहरंति । पाणए इत्थ देविंदे देवराया परिवसइ जहा सणंकुमारे । नवरं चउण्हं विमाणावाससयाणं, वीसाए सामाणियसाहस्सीणं, असीईए आयरक्खदेवसाहस्सीणं, अन्नसिं च बहूणं जाव विहरइ ॥ १३० ॥ कहि णं भंते ! आरणच्चुयाणं देवाणं पजत्तापजत्ताणं ठाणा पन्नत्ता ? कहि णं भंते ! आरणच्चुया देवा परिवसंति ?, गोयमा आणयपाणयाणं कप्पाणं उप्पिं सपक्खि सपडिदिसिं एत्थ णं आरणच्चुया नाम दुवे कप्पा पन्नत्ता। पाईणपडीणायया, उदीणदाहिणवित्थिण्णा, अद्धचंदसंठाणसंठिया, अच्चिमालीभासरासिवण्णाभा, असंखेजाओ जोयणकोडाकोडीओ आयामविक्खंभेणं, असंखेजाओ जोयणकोडाकोडीओ परिक्खेवेणं, सव्वरयणामया, अच्छा, सण्हा, लण्हा, घट्टा, मट्ठा, नीरया, निम्मला, निप्पंका, निकंकडच्छाया, सप्पभा, सस्सिरीया, सउजोया, पासादीया, दरिसणिजा, अभिरुवा, पडिस्वा । एत्थ णं आरणञ्चुयाणं देवाणं तिन्नि दिमाणावाससया भवन्तीति मक्खायं । ते णं विमाणा सव्वरयणामया, अच्छा, सण्हा, लण्हा, घट्ठा, मट्ठा, नीरया, निम्मला, निप्पंका, निकंकडच्छाया, सप्पभा, सस्सिरीया, सउज्जोया, पासादीया, दरिसणिज्जा, अभिरुवा, पडिरूवा । तेसि णं विमाणाणं कप्पाणं बहुमज्झदेसभाए पंच वडिंसया पन्नत्ता । तंजहा-अंकवडिंसए, फलिहवडिंसए, रयणवडिंसए, जायरूववडिंसए, मज्झे एत्थ अच्चुयवडिंसए। ते णं वडिंसया सव्वरयणामया जाव पडिख्वा । एत्थ णं आरणच्चुयाणं देवाणं पजत्तापज्जत्ताणं ठाणा पन्नत्ता । तिसु वि लोगस्स असंखेजइभागे । तत्थ णं बहवे आरणचुया देवा परिवसंति । अच्चुए इत्थ देविंदे देवराया परिवसइ, जहा पाणए जाव विहरइ । नवरं तिण्हं विमाणावाससयाणं, दसण्हं सामाणियसाहस्सीणं, चत्तालीसाए आयरक्खदेवसाहस्सीणं आहेवच्चं जाव कुव्वमाणे० विहरइ । बत्तीस अट्ठवीसा बारस अट्ठ चउरो (य) सयसहस्सा । पन्ना चत्तालीसा छच्च सहस्सा सहस्सारे ॥१॥ आणय-. पाणयकप्पे चत्तारि सयाऽऽरणच्चुए तिन्नि । सत्त विमाणसयाई चउसु वि एएसु कप्पेसु ॥२॥ सामाणियसंगहणीगाहा-चउरासीइ असीई बावत्तरौं सत्तरी य सट्ठी य । पन्ना चत्तालीसा तीसा वीसा दस सहस्सा ॥१॥ एए चेव आयरक्खा चउरगुणा ॥ १३१॥ कहि णं भंते ! हिटिमगेविजगाणं पज्जत्तापज्जत्ताणं ठाणा पन्नत्ता ? कहि णं भंते ! हिडिमगेविजगा देवा परिवसंति ?, गोयमा ! आरणच्चुयाणं कप्पाणं उप्पि जाव उर्दू दूरं उप्पइत्ता एत्थ णं हिट्ठिमगेविजगाणं देवाणं तओ गेविजगविमाणपत्थडा पन्नत्ता। पाईणपडीणायया, उदीणदाहिणवित्थिण्णा, पडिपुण्णचंदसंठाणसंठिया, अच्चिमा
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy