SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ प० २ सकिंदवत्तव्वया] सुत्तागमे लुजोइयाणणा, मउडदित्तसिरया, रत्ताभा, पउमपम्हगोरा, सेया, सुहवन्नगंधफासा, उत्तमवेउविणो, पवरवत्थगंधमल्लाणुलेवणधरा, महिड्डिया, महज्जुइया, महायसा, महाबला, महाणुभागा, महासोक्खा, हारविराइयवच्छा, कडयतुडियथंभियभुया, अंगदकुंडलमट्ठगंडतलकन्नपीढधारी, विचित्तहत्थाभरणा, विचित्तमालामउलिमउडा, कल्लाणगपवरवत्थपरिहिया, कल्लाणगपवरमल्लाणुलेवणा, भासुरबोंदी, पलंबवणमालधरा, दिव्वेणं वन्नेणं, दिव्वेणं गंधेणं, दिव्वेणं फासेणं, दिव्वेणं संघयणेणं, दिव्वेणं संठाणेणं, दिव्वाए इड्डीए, दिव्वाए जुईए, दिव्वाए पभाए, दिव्वाए छायाए, दिव्वाए अच्चीए, दिव्वेणं तेएणं, दिव्वाए लेसाए दस दिसाओ उज्जोवेमाणा, पभासेमाणा, ते णं तत्थ साणं साणं विमाणावाससयसहस्साणं, साणं साणं सामाणियसाहस्सीणं, साणं साणं तायत्तीसगाणं, साणं साणं लोगपालाणं, साणं साणं अग्गमहिसीणं सपरिवाराणं, साणं साणं परिसाणं, साणं साणं अणियाणं, साणं साणं अणियाहिवईणं, साणं साणं आयरक्खदेवसाहस्सीणं, अन्नसिं च बहूणं वेमाणियाणं देवाण य देवीण य आहेवच्चं पोरेवच्चं जाव दिव्वाइं भोगभोगाइं भुंजमाणा विहरंति ॥१२१॥ कहि णं भंते ! सोहम्मगदेवाणं पजत्तापजत्ताणं ठाणा पन्नत्ता ? कहि णं भंते ! सोहम्मगदेवा परिवसंति ?, गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ जाव उड़े दूरं उप्पइत्ता एत्थ णं सोहम्मे णामं कप्पे पन्नत्ते । पाईणपडीणायए, उदीणदाहिणवित्थिण्णे, अद्धचंदसंठाणसंठिए, अच्चिमालिभासरासिवण्णाभे, असंखेजाओ जोयणकोडीओ असंखेजाओ जोयणकोडाकोडीओ आयामविक्खंभेणं, असंखेजाओ जोयणकोडाकोडीओ परिक्खेवेणं, सव्वरयणामए, अच्छे जाव पडिरूवे । तत्थ णं सोहम्मगदेवाणं बत्तीसविमाणावाससयसहस्सा भवन्तीति मक्खायं । ते णं विमाणा सव्वरयणामया अच्छा जाव पडिरूवा । तेसि णं विमाणाणं बहुमज्झदेसभागे पंच वडिंसया पन्नत्ता, तंजहा–असोगवडिंसए, सत्तवण्णवडिंसए, चंपगवडिंसए, चूयवडिंसए, मज्झे इत्थ सोहम्मवडिंसए । ते णं वडिंसया सव्वरयणामया अच्छा जाव पडिरूवा । एत्थ णं सोहम्मगदेवाणं पज्जत्तापजत्ताणं ठाणा पन्नत्ता । तिसु वि लोगस्स असंखेजइभागे । तत्थ णं बहवे सोहम्मगदेवा परिवसंति महिड्डिया जाव पभासेमाणा । ते णं तत्थ साणं साणं विमाणावाससयसहस्साणं, साणं साणं सामाणियसाहस्सीणं, एवं जहेव ओहियाणं तहेव एएसिं पि भाणियव्वं जाव आयरक्खदेवसाहस्सीणं, अन्नेसिं च बहूणं सोहम्मगकप्पवासीणं वेमाणियाणं देवाण य देवीण य आहेवचं जाव विहरति । सक्के इत्थ देविंदे देवराया परिवसइ, वजपाणी, पुरंदरे, सयकऊ,
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy