SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ २९४ सुत्तागमे . [पण्णवणासुत्तं लोयस्स असंखेजइभागे ॥ ९३ ॥ कहि णं भंते ! चउरिंदियाणं पजत्तापजत्तगाणं ठाणा पन्नता ? गोयमा ! उडलोए तदेकदेसभागे, अहोलोए तदेकदेसभागे, तिरियलोए अगडेसु, तलाएसु, नईसु, दहेसु, वावीसु, पुक्खरिणीसु, दीहियासु, गुंजालियासु, सरेसु, सरपंतियासु, सरसरपंतियासु, बिलेसु, बिलपंतियासु, उज्झरेसु, निज्झरेसु, चिल्ललेसु, पल्ललेसु, वप्पिणेसु, दीवेसु, समुद्देसु, सव्वेसु चेव जलासएसु जलठाणेसु, एत्थ णं चउरिंदियाणं पज्जत्तापजत्ताणं ठाणा पन्नत्ता । उववाएणं लोयस्स असंखेजइभागे, समुग्धाएणं लोयस्स असंखेज्जइभागे, सट्ठाणेणं लोयस्स असंखेजइभागे ॥ ९४ ॥ कहि णं भंते ! पंचिंदियाणं पजत्तापज्जत्तगाणं ठाणा पन्नत्ता ? गोयमा ! उड्डलोए तदेकदेसभाए, अहोलोए तदेकदेसभाए, तिरियलोए अगडेसु, तलाएसु, नईसु, दहेसु, वावीसु, पुक्खरिणीसु, दीहियासु, गुंजालियासु, सरेसु, सरपंतियासु, सरसरपंतियासु, बिलेसु, बिलपंतियासु, उज्झरेसु, निज्झरेसु, चिल्ललेसु, पल्ललेसु, वप्पिणेसु, दीवेसु, समुद्देसु, सव्वेसु चेव जलासएमु जलठाणेसु, एत्थ णं पंचिंदियाणं पजत्तापजत्तगाणं ठाणा पन्नत्ता । उववाएणं लोयस्स असंखेजइभागे, समुग्घाएणं लोयस्स असंखेजइभागे, सहाणेणं लोयस्स असंखेजभागे ॥ ९५ ॥ कहि णं भंते ! नेरइयाणं पजत्तापज्जत्ताणं ठाणा पन्नत्ता ? कहि णं भंते ! नेरझ्या परिवसन्ति ?, गोयमा ! सट्ठाणेणं सत्तसु पुढवीसु, तंजहा-रयणप्पभाए, सकरप्पभाए, वालुयप्पभाए, पंकप्पभाए, धूमप्पभाए, तमप्पभाए, तमतमप्पभाए, एत्थ णं नेरइयाणं चउरासीइनिरयावाससयसहस्सा भवन्तीति मक्खायं । तेणं नरगा अंतो वट्टा, बाहिं चउरंसा, अहे खुरप्पसंठाणसंठिया, निच्चंधयारतमसा,ववगयगहचंदसरनक्खत्तजोइसियप्पहा. मेदवसापयपडलरुहिरमंसचिक्खिल्ललित्ताणुलेवणतला. असुई [वीसा], परमदुब्भिगंधा, काउअगणिवण्णाभा, कक्खडफासा, दुरहियासा, असुभा नरगा, असुभा नरगेसु वेयणाओ, एत्थ णं नेरइयाणं पज्जत्तापज्जत्तगाणं ठाणा पन्नत्ता। उववाएणं लोयस्स असंखेजइभागे, समुग्घाएणं लोयस्स असंखेजइभागे, सट्टाणेणं लोयस्स असंखेजइभागे, एत्थ णं बहवे नेरइया परिवसंति। काला, कालोभासा, गंभीरलोमहरिसा, भीमा, उत्तासणगा, परमकण्हा वन्नेणं पन्नत्ता समणाउसो!। ते णं तत्थ निच्चं भीया, निच्चं तत्था, निच्चं तसिया, निश्चं उव्विग्गा, निच्चं परममसुहसंबद्धं गरगभयं पञ्चणुभवमाणा विहरन्ति ॥ ९६ ॥ कहि णं भंते ! रयणप्पभापुढवीनेरइयाणं पजत्तापज्जत्ताणं ठाणा पन्नत्ता ? कहि णं भंते ! रयणप्पभापुढवीनेरइया परिवसन्ति ?, गोयमा ! इमीसे रयणप्पभाए पु० असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि एगं जोयणसहस्समोगाहित्ता हेट्ठा चेगं जोयण
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy