SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ २८४ सुत्तागमे [पण्णवणासुतं पारेवया, चिडगा, चासा, कुक्कुडा, सुगा, बरहिणा, मयणसलागा, कोइला, सेहा, वरिल्लगमाई । सेत्तं लोमपक्खी । से किं तं समुग्गपक्खी? समुग्गपक्खी एगागारा पन्नत्ता । ते णं नत्थि इहं, बाहिरएसु दीवसमुद्देसु भवन्ति । सेत्तं समुग्गपक्खी । से किं तं विययपक्खी ? विययपक्खी एगागारा पन्नत्ता । ते णं नत्थि इहं, बाहिरएसु. दीवसमुद्देसु भवन्ति । सेत्तं विययपक्खी । ते समासओ दुविहा पन्नत्ता । तंजहासंमुच्छिमा य गब्भवकंतिया य । तत्थ णं जे ते संमुच्छिमा ते सव्वे नपुंसगा। तत्थ णं जे ते गब्भवकंतिया ते तिविहा पन्नत्ता। तंजहा-इत्थी, पुरिसा, नपुंसगा। एएसि णं एवमाइयाणं खहयरपंचिन्दियतिरिक्खजोणियाणं पजत्तापजत्ताणं बारस जाइकुलकोडिजोणिप्पमुहसयसहस्सा भवन्तीति मक्खायं । सत्तट्ठजाइकुलकोडिलक्ख नव अद्धतेरसाइं च । दस दस य होन्ति नवगा तह बारस चेव बोद्धव्वा । सेत्तं खहयरपंचिन्दियतिरिक्खजोणिया । सेत्तं पंचिन्दियतिरिक्खजोणिया ॥ ५७ ॥ से किं. तं मणुस्सा ? मणुस्सा दुविहा पन्नत्ता । तंजहा–संमुच्छिममणुस्सा य गब्भवक्कंतियमणुस्सा य ॥ ५८ ॥ से किं तं समुच्छिममणुस्सा? कहि णं भंते ! संमुच्छिममणुस्सा संमुच्छंति ?,. गोयमा ! अंतो मणुस्सखेत्ते पणयालीसाए जोयणसयसहस्सेसु, अट्ठाइजेसु दीवसमुद्देसु, पन्नरससु कम्मभूमीसु, तीसाए अकम्मभूमीसु, छप्पन्नाए अंतरदीवएसु गब्भवतियमणुस्साणं चेव उच्चारेसु वा, पासवणेसु वा, खेलेसु वा, सिंघाणएसु वा, वंतेसु वा, पित्तेसु वा, पूएसु वा, सोणिएसु वा, सुकेसु वा, सुक्कपुग्गलपरिसाडेसु वा, विगयजीवकलेवरेसु वा, थीपुरिससंजोएसु वा, णगरणिद्धमणेसु वा, सव्वेसु चेव असुइट्ठाणेसु, एत्थ णं संमुच्छिममणुस्सा संमुच्छंति अंगुलस्स असंखेजइभागमेत्ताए ओगाहणाए । असन्नी मिच्छादिट्ठी अण्णाणी सव्वाहिं पज्जत्तीहिं अपजत्तगा अंतोमुहुताउया चेव कालं करेंति । सेत्तं समुच्छिममणुस्सा ॥ ५९ ॥ से किं तं गन्भवतियमणुस्सा ? गब्भवकंतियमणुस्सा तिविहा पन्नत्ता । तंजहा-कम्मभूमगा, अकम्मभूमगा, अन्तरदीवगा ॥ ६० ॥ से किं तं अन्तरदीवगा ? अन्तरदीवगा अट्ठावीसविहा पन्नत्ता। तंजहा-१ एगोख्या, २ आभासिया, ३ वेसाणिया, ४ णंगोलिया, ५ हयकन्ना, ६ गयकन्ना, ७ गोकन्ना, ८ सक्कुलिकन्ना, ९ आयंसमुहा, १० मेंडमुहा, ११ अयोमुहा, १२. गोमुहा, १३ आसमुहा, १४ हत्थिमुहा, १५ सीहमुहा, १६ वग्धमुहा, १७ आसकन्ना, १८ हरिकन्ना, १९ अकना, २० कण्णपाउरणा, २१ उक्कामुहा, २२ मेहमुहा, २३ विजुमुहा, २४ विजुदंता, २५ घणदंता, २६ लट्ठदंता, २७ गूंढदंता, २८ सुद्धदंता । सेत्तं अन्तरदीवगा ॥ ६१ ॥ से किं तं अकम्मभूमगा ? अकम्मभूमगा तीसविहा पन्नत्ता । तंजहा-पंचहिं हेमवएहिं, पंचहिं
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy