________________
सुत्तागमे
[पण्णवणासुतं लहुयफासपरिणया वि, सीयफासपरिगया वि, उसिणफासपरिणया वि, निद्धफासपरिणया वि, लुक्खफासपरिणया वि २० ।जे संठाणओ आययसंठाणपरिणया ते वण्णओ कालवण्णपरिणया वि, नीलवण्णपरिणया वि, लोहियवण्णपरिणया वि, हालिद्दवण्णपरिणया वि, सुकिल्लवण्णपरिणया वि । गन्धओ सुब्भिगन्धपरिणया वि, दुब्भिगन्धपरिणया वि । रसओ तित्तरसपरिणया वि, कडुयरसपरिणया वि, कसायरसपरिणया वि, अम्बिलरसपरिणया वि, महुररसपरिणया वि । फासओ कक्खडफासपरिणया वि, मउयफासपरिणया वि, गुरुयफासपरिणया वि, लहुयफासपरिणया वि, सीयफासपरिणया वि, उसिणफासपरिणया वि, णिद्धफासपरिणया वि, लुक्खफासपरिणया वि २०, १०० । सेत्तं रूविअजीवपन्नवणा । सेत्तं अजीवपन्नवणा ॥६॥
से किं तं जीवपन्नवणा ? जीवपन्नवणा दुविहा पन्नत्ता । तंजहा-संसारसमावण्णजीवपण्णवणा य असंसारसमावण्णजीवपण्णवणा य ॥ ७ ॥ से किं तं असंसारसमावण्णजीवपण्णवणा? असंसारसमावण्णजीवपण्णवणा दुविहा पण्णत्ता । तंजहा-अणन्तरसिद्धअसंसारसमावण्णजीवपण्णवणा य परम्परसिद्धअसंसारसमावण्णजीवपण्णवणा य ॥ ८॥ से किं तं अणन्तरसिद्धअसंसारसमावण्णजीवपण्णवणा? अणन्तरसिद्धअसंसा. रसमावण्णजीवपण्णवणा पण्णरसविहा पण्णत्ता । तंजहा-१ तित्थसिद्धा, २ अतित्थसिद्धा, ३ तित्थगरसिद्धा, ४ अतित्थगरसिद्धा, ५ सयंबुद्धसिद्धा, ६ पत्तेयबुद्धसिद्धा, ७ बुद्धबोहियसिद्धा, ८ इत्थीलिंगसिद्धा, ९ पुरिसलिंगसिद्धा, १० नपुंसगलिंगसिद्धा, ११ सलिंगसिद्धा, १२ अन्नलिंगसिद्धा, १३ गिहिलिंगसिद्धा, १४ एगसिद्धा, १५ अणेगसिद्धा । सेत्तं अणंतरसिद्ध० ॥ ९॥ से किं तं परम्परसिद्धअसंसारसमावण्णजीवपण्णवणा ? २ अणेगविहा पण्णत्ता, तंजहा-अपढमसमयसिद्धा, दुसमयसिद्धा, तिसमयसिद्धा, चउसमयसिद्धा जाव सङ्क्षिजसमयसिद्धा, असङ्खिजसमयसिद्धा, अणन्तसमयसिद्धा । सेत्तं परम्परसिद्धअसंसारसमावण्णजीवपण्णवणा । सेत्तं असंसारसमावण्णजीवपण्णवणा ॥ १० ॥ से किं तं संसारसमावण्णजीवपण्णवणा ? संसारसमावण्णजीवपण्णवणा पञ्चविहा पण्णत्ता । तंजहा-१ एगेंदियसंसारसमावण्णजीवपण्णवणा, २ बेइन्दियसंसारसमावण्णजीवपण्णवणा, ३ तेइन्दियसंसारसमावण्णजीवपण्णवणा, ४ चउरिन्दियसंसारसमावण्णजीवपण्णवणा, ५ पश्चिन्दियसंसारसमावण्णजीवपण्णवणा ॥ ११ ॥ से किं तं एगेन्दियसंसारसमावण्णजीवपण्णवणा ? एगेन्दियसंसारसमावण्णजीवपण्णवणा पञ्चविहा पन्नत्ता । तंजहा-पुढविकाइया, आउक्काइया, तेउक्काइया, वाउक्काइया, वणस्सइकाइया ॥ १२ ॥ से किं तं पुढविकाइया ? पुढविकाइया दुविहा पण्णत्ता। तंजहा-सुहुमपुढविकाइया य बायरपुढविकाइया य ॥१३॥