SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ णमोऽत्थु णं समणस्स भगवओ णायपुत्तमहावीरस्स सुत्ताग तत्थ णं पण्णवणासुत्तं ववगयजरमरणभए सिद्धे अभिवंदिऊण तिविहेण । वंदामि जिणवरिंदं तेलोकगुरुं महावीरं ॥१॥ सुयरयणनिहाणं जिणवरेण भवियजणनिव्वुइकरेण । उवदंसिया भगवया पन्नवणा सव्वभावाणं ॥ २ ॥ वायगवरवंसाओ तेवीसइमेण धीरपुरिसेणं । दुद्धरधरेण मुणिणा पुव्वसुयसमिद्धबुद्धीण ॥ ३ ॥ सुयसागरा विणेऊण जेण सुयर-- यणमुत्तमं दिन्नं । सीसगणस्स भगवओ तस्स नमो अजसामस्स ॥ ४ ॥ अज्झयणमिणं चित्तं सुयरयणं दिठिवायणीसन्दं । जह वन्नियं भगवया अहमवि तह वन्नइस्सामि ॥ ५॥ पन्नवणा ठाणाई बहुवत्तव्वं ठिई विसेसा य । वक्वन्ती ऊसासो सन्ना जोणी य चरिमाई ॥ ६ ॥ भासा सरीर परिणाम कसाय इन्दिए पओगे य । लेसाः कायठिईया सम्मत्ते अन्तकिरिया य ॥ ७ ॥ ओगाहणसंठाणे किरिया कम्मे इयावरे । [कम्मस्स] बन्धए [कम्मस्स] वेद[ए]वेदस्स बन्धए वेयवेयए ॥ ८॥ आहारे उवओगे पासणया सन्नि सञ्जमे चेव । ओही पवियारण वेयणा य तत्तो समुग्घाए ॥९॥ से किं तं पन्नवणा? पन्नवणा दुविहा पन्नत्ता । तंजहा-जीवपन्नवणा य अजीवपन्नवणा य ॥ १ ॥ से किं तं अजीवपन्नवणा ? अजीवपन्नवणा दुविहा पन्नत्ता । तंजहा-रूविअजीवपन्नवणा य अरूविअजीवपन्नवणा य ॥ २॥ से किं तं. अरूविअजीवपन्नवणा ? अरूविअजीवपन्नवणा दसविहा पन्नत्ता। तंजहा-धम्मत्थिकाए, धम्मत्थिकायस्स देसे, धम्मत्थिकायस्स पएसा, अधम्मत्थिकाए, अधम्मत्थिकायस्स देसे, अधम्मत्थिकायस्स पएसा, आगासत्थिकाए, आगासत्थिकायस्स देसे, आगासत्थिकायस्स पएसा, अद्धासमए । सेत्तं अरूविअजीवपन्नवणा ॥ ३ ॥ से किं तं रूविअजीवपन्नवणा ? रूविअजीवपन्नवणा चउव्विहा पन्नत्ता। तंजहा-१ खंधा, २ खंधदेसा, ३ खंधप्पएसा, ४ परमाणुपोग्गला। ते समासओ पंचविहा पन्नत्ता । तंजहा-१ वनपरिणया, २ गंधपरिणया, ३ रसपरिणया, ४ फासपरिणया, ५. संठाणपरिणया ॥ ४ ॥ जे वनपरिणया ते पंचविहा पन्नत्ता । तंजहा-१ कालवनपरिणया, २ नीलवनपरिणया, ३ लोहियवनपरिणया, ४ हालिद्दवन्नपरिणया,.
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy