SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ प० ३ सो० देविडिपुच्छा] सुत्तागमे २३९ इट्ठा कंता जाव ते तेसिं उस्सासत्ताए परिणमंति जाव अणुत्तरोववाइया, एवं आहारत्ताएवि जाव अणुत्तरोववाइया ॥ सोहम्मीसाणदेवाणं० कइ लेस्साओ पण्णत्ताओ ? गोयमा ! एगा तेउलेस्सा पण्णत्ता । सणंकुमारमाहिं देसु एगा पम्हलेस्सा, एवं बंभलोगेवि पम्हा, सेसेसु एक्का सुक्कलेस्सा, अणुत्तरोववाइयाणं० एका परमसुक्कलेस्सा ॥ सोहम्मीसाणदेवा० किं सम्मदिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी ? गोयमा ! तिण्णिवि, जाव अंतिमगेवेज्जा देवा सम्मदिट्ठीवि मिच्छादिट्ठीवि सम्मामिच्छादिट्ठीवि, अणुत्तरोववाइया सम्मदिट्ठी णो मिच्छादिट्ठी णो सम्मामिच्छादिट्ठी ॥ सोहम्मीसाणा० किं णाणी अण्णाणी ? गोयमा ! दोवि, तिण्णि णाणा तिण्णि अण्णाणा णियमा जाव गेवेजा, अणुत्तरोववाइया नाणी नो अण्णाणी तिण्णि णाणा णियमा । तिविहे जोगे दुविहे उवओगे सव्वेसिं जाव अणुत्तरोववाइया ॥ २१५ ॥ सोहम्मीसाणदेवा० ओहिणा केवइयं खेत्तं जाणंति पासंति ? गोयमा ! जहण्णेणं अंगुलस्स असंखेजइभागं उक्कोसेणं ओही जाव रयणप्पभा पुढवी उड्डे जाव साई विमाणाई तिरियं जाव असंखेजा दीवसमुद्दा एवं—सक्कीसाणा पढमं दोचं च सणंकुमारमाहिंदा । तच्चं च बंभलंतग सुक्कसहस्सारग चउत्थी ॥ १ ॥ आणयपाणयकप्पे देवा पासंति पंचमिं पुढविं । तं चेव आरणच्चुय ओहीनाणेण पासंति ॥ २ ॥ छडिं हेढिममज्झिमगेवेजा सत्तमि च उवरिल्ला । संभिण्णलोगणालिं पासंति अणुत्तरा देवा ॥ ३ ॥ २१६ ॥ सोहम्मीसाणेसु णं भंते !० देवाणं कइ समुग्घाया पण्णत्ता ? गोयमा ! पंच समुग्घाया पण्णत्ता, तंजहा-वेयणासमुग्घाए कसाय० मारणंतिय० वेउव्विय० तेयासमुग्घाए०, एवं जाव अच्चुए। गेवेजअणुत्तराणं आइल्ला तिण्णि समुग्घाया पण्णत्ता ॥ सोहम्मीसाणदेवा० केरिसयं खुहप्पिवासं पच्चणुभवमाणा विहरंति ? गोयमा ! णत्थि खुहापिवासं पञ्चणुभवमाणा विहरंति जाव अणुत्तरोववाइया ॥ सोहम्मीसाणेसु णं भंते ! कप्पेसु देवा एगत्तं पभू विउव्वित्तए पुहुत्तं पभू विउव्वित्तए ? हंता पभू, एगत्तं विउव्वेमाणा एगिंदियरूवं वा जाव पंचिंदियख्वं वा पुहुत्तं विउव्वेमाणा एगिदियरूवाणि वा जाव पंचिंदियरूवाणि वा, ताइं संखेज्जाइंपि असंखेज्जाइंपि सरिसाइंपि असरिसाइंपि संबद्धाइंपि असंबद्धाइंपि रूवाइं विउव्वंति विउव्वित्ता अप्पणा जहिच्छियाई कजाई करेंति जाव अच्चुओ, गेवेज्जणुत्तरोववाइया. देवा किं एगत्तं पभू विउव्वित्तए पुहुत्तं पभू विउव्वित्तए ? गोयमा ! एगत्तपि पुहुत्तपि, नो चेव णं संपत्तीए विउव्विसु वा विउव्वंति वा विउव्विस्संति वा॥ सोहम्मीसाणदेवा० केरिसयं सायासोक्खं पच्चणुभवमाणा विहरंति ? गोयमा ! मणुण्णा सद्दा जाव मणुण्णा फासा जाव गेविज्जा, अणुत्तरोववाइया अणुत्तरा सद्दा जाव फासा॥ सोहम्मीसाणेसु०
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy