SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ २३० सुत्तागमे [ जीवाजीवाभिगमे चारं चरइ ? केवइयं अबाहाए चंदविमाणे चारं चरइ ? केवइयं अबाहाए सव्व उवरिल्ले तारारूवे चारं चरइ ?, गोयमा ! सव्वहेहिलाओ णं० दसहिं जोयणेहिं सूरविमाणे चारं चरइ उईए जोयणेहिं अबाहाए चंदविमाणे चारं चरइ दसुत्तरे जोयणसए अबाहाए सव्वोवरिल्ले तारारूवे चारं चरइ ॥ सूरविमाणाओ णं भंते ! केवइयं अबाहाए चंदविमाणे चारं चरइ ? केवइयं • सव्वउवरिल्ले तारारूवे चारं चरइ ?, गोयमा ! सूरविमाणाओ णं असीए जोयणेहिं चंदविमाणे चारं चरइ, जोयणसयअबाहाए सव्वोवरिल्ले तारारूवे चारं चरइ ॥ चंदविमाणाओ णं भंते! केवइयं अबाहाए सव्वउवरिल्ले तारारूवे चारं चरइ ? गोयमा ! चंदविमाणाओ णं वीसाए जोयणेहिं अबहाए सव्ववरिले तारारूवे चारं चरइ, एवामेव सपुव्वावरेणं दसुत्तरसयजोयणबाहले तिरियमसंखेज्जे जोइसविसए पण्णत्ते ॥ १९५ ॥ जंबूदीवे णं भंते ! दीवे कयरे णक्खत्ते सव्वभितरिलं चारं चरइ ? कयरे नक्खत्ते सव्वबाहिरिल्लं चारं चरइ ? कयरे नक्खत्ते सव्बउवरिल्लं चारं चरइ ? कयरे नक्खत्ते सव्वहिडिलं चारं चरइ ?, गोयमा ! जंबूदीवे णं दीवे अभी इनक्खत्ते सव्वभितरिल्लं चारं चरइ मूले णक्खत्ते सव्वबाहिरिल्लं चारं चरइ साई णक्खत्ते सव्वोवरिलं चारं चरइ भरणी णक्खत्ते सव्वहेडिलं चारं चरइ ॥ १९६ ॥ चंदविमाणे णं भंते! किंसंठिए पण्णत्ते ? गोयमा ! अद्धकविट्ठगसंठाणसं ठिए सव्व फालियामए अब्भुग्गयमूसिय पहसिए वण्णओ, एवं सूरविमाणेवि नक्खत्तविमाणेवि ताराविमाणेवि अद्धकविद्वसंठाणसंठिए ॥ चंदविमाणे णं भंते ! त्रयं आयामविक्खंभेणं ? केवइयं परिक्खेवेणं ? केवइयं बाहल्लेणं पण्णत्ते ?, गोयमा ! छप्पन्ने एगसद्विभागे जोयणस्स आयामविक्खंभेणं तं तिगुणं सविसेसं परिक्खेवेणं अट्ठावीसं एगसद्विभागे जोयणस्स बाहल्लेणं पण्णत्ते ॥ सूरविमाणस्सवि सञ्चैव पुच्छा, गोयमा ! अडयालीसं एगसद्विभागे जोयणस्स आयामविक्खंभेणं तं तिगुणं सविसेसं परिक्खेवेणं चउवीसं एगसट्टिभागे जोयणस्स बाहल्लेणं पन्नते ॥ एवं गहविमाणेवि अद्धजोयणं आयमविक्खंभेणं सविसेसं परि० कोसं बाहल्लेणं प० ॥ णक्खत्तविमाणे णं कोसं आयामविक्खंभेणं तं तिगुणं सविसेसं परि० अद्धको बाहलेणं प०, ताराविमाणे णं अद्धको आयामविक्खंभेणं तं तिगुणं सविसेसं परि० पंचवणुसयाई बाहल्लेणं पण्णत्ते ॥ १९७ ॥ चंदविमाणे णं भंते ! कइ देवसाहस्सीओ परिवहंति ? गोयमा ! चंदविमाणस्स णं पुरच्छिमेणं सेयाणं सुभगाणं सुप्पभाणं संखतलविमलनिम्मलदहिघणगोखीरफेणरययणिगरप्पगासाणं (महुगुलियपिंगलक्खाणं) थिरलट्ठ [पउट्ठ] वहपीवरसुसिलिट्ठविसिद्वतिक्खदाढाविडंबियमुहाणं रत्तुप्पलपत्तमउयसुकुमालतालुजीहाणं [पसत्थलट्ठवेरुलियभिसंतकक्कडनहाणं] विसालपीवरोरुपडि पुण्णविउलखंधाणं मिउवि -
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy