SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २२६ सुत्तागमे [जीवाजीवाभिगमे एत्थ० ॥ हारदीवे हारभद्दहारमहाभद्दा एत्थ० । हारसमुद्दे हारवरहारवरमहावरा एत्थ दो देवा महिड्डिया० । हारवरोदे दीवे हारवरभद्दहारवरमहाभद्दा एत्थ दो देवा महिड्डिया० । हारवरोदे समुद्दे हारवरहारवरमहावरा एत्थ० । हारवरावभासे दीवे हारवरावभासभद्दहारवरावभासमहाभद्दा एत्थ० । हारवरावभासोदे समुद्दे हारवरावभासवरहारवरावभासमहावरा एत्थ० । एवं सब्वेवि तिपडोयारा णेयव्वा जाव सूरवरोभासोदे समुद्दे, दीवेसु भद्दनामा वरनामा होति उदहीसु, जाव पच्छिमभावं खोयवराईसु सयंभूरभणपजंतेसु वावीओ० खोदोदगपडिहत्थाओ पव्वयगा य सव्ववइरामया० । देवदीवे दीवे देवभद्ददेवमहाभद्दा एत्थ दो देवा महिड्डिया०, देवोदे समुद्दे देववरदेवमहावरा एत्थ० जाव सयंभूरमणे दीवे सयंभूरमणभद्दसयंभूरमणमहाभद्दा एत्य दो देवा महिड्डिया० । सयंभुरमणण्णं दीवं सयंभुरमणोदे नामं समुद्दे वट्टे वलया. जाव असंखेजाइं जोयणसयसहस्साइं परिक्खेवेणं जाव अट्ठो, गोयमा ! सयंभुरमणोदए उदए अच्छे पत्थे जच्चे तणुए फलिहवण्णाभे पगईए उदगरसेणं पण्णत्ते, सयंभुरमणवरसयंभुरमणमहावरा इत्थ दो देवा महिड्डिया सेसं तहेव जाव असंखेजाओ तारागणकोडिकोडीओ सोभेसु वा ३ ॥ १८५ ॥ केवइया णं भंते ! जंबुद्दीवा दीवा णामधेजेहिं पण्णत्ता ? गोयमा ! असंखेज्जा जंबुद्दीवा २ नामधेजेहिं पण्णत्ता, केवइया णं भंते ! लवणसमुद्दा० पण्णत्ता ? गोयमा ! असंखेजा लवणसमुद्दा नामधेजेहिं पण्णत्ता, एवं धायइसंडावि, एवं जाव असंखेज्जा सूरदीवा नामधेजेहिं । एगे देवे दीवे पण्णत्ते एगे देवोदे समुद्दे पण्णत्ते, एवं णागे जक्खे भूए जाव एगे सयंभूरमणे दीवे एगे सयंभूरमणसमुद्दे णामधेज्जेणं पण्णत्ते ॥ १८६ ॥ लवणस्स णं भंते ! समुदस्स उदए केरिसए आसाएणं पण्णत्ते ? गोयमा! लवणस्स० उदए आविले रइले लिंदे लवणे कडुए अपेजे बहूणं दुपयचउप्पयमिगपसुपक्खिसरीसिवाणं णण्णत्थ तज्जोणियाणं सत्ताणं ॥ कालोयस्स णं भंते ! समुदस्स उदए केरिसए आसाएणं पण्णत्ते ? गोयमा ! आसले पेसले मासले कालए भासरासिवण्णाभे पगईए उदगरसेणं पण्णत्ते ॥ पुक्खरोदस्स णं भंते ! समुदस्स उदए केरिसए आ० पण्णत्ते ? गोयमा ! अच्छे जच्चे तणुए फालियवण्णाभे पगईए उदगरसेणं पण्णत्ते ॥ वारुणोदस्स णं भंते !०१ गोयमा ! से जहा णामए—पत्तासवेइ वा चोयासवेइ वा खजूरसारेइ वा मुद्दियासारेइ वा सुपक्कखोयरसेइ वा मेरएइ वा काविसायणेइ वा चंदप्पभाइ वा मणसिलाइ वा सीहूइ वा वारुणीइ वा अट्ठपिट्ठपरिणिट्ठियाइ वा जंबूफलकालियाइ वा पसण्णा उक्कोसमयप्पत्ता वण्णेणं उववेया जाव भवे एयारूवे सिया?, णो इणढे समढे, गोयमा ! वारुणोदए० इत्तो इट्ठतराए चेव जाव आसाएणं
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy