SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ ५० ३ खीरोदुदयवण्णणं] सुत्तागमे २२१ अच्छा तहेव वरुणवरुणप्पभा य एत्थ दो देवा महिड्डिया० परिवसंति, से तेणटेणं जाव णिच्चे । जोइस सव्वं संखेजगेणं जाव तारागणकोडिकोडीओ । वरुणवरणं दीवं वारुणोदे णामं समुद्दे वट्टे वलया० जाव चिट्ठइ, समचक्क० विसमचक्कवालवि० तहेव सव्वं भाणियव्वं, विक्खंभपरिक्खेवो संखिजाइं जोयणसहस्साइं दारंतरं च पउमवर० वणसंडे पएसा जीवा अट्ठो-गोयमा ! वारुणोदस्स णं समुदस्स उदए से जहा नामएचंदप्पभाइ वा मणिसिलागाइ वा सीहूइ वा वारुणीइ वा पत्तासवेइ वा पुप्फासवेइ वा चोयासवेइ वा फलासवेइ वा महुमेरएइ वा जंबूफलपुट्ठवन्नाइ वा जाइप्पसन्नाइ वा खजूरसारेइ वा मुद्दियासारेइ वा कापिसायणाइ वा सुपक्कखोयरसेइ वा पभूयसंभारसंचिया पोसमाससयभिसयजोगवत्तिया निरुवहयविसिट्ठदिन्नकालोवयारा उक्कोसमयपत्ता अट्ठपिट्ठनिट्ठिया वण्णेणं उववेया गंधेणं उववेया रसेणं उववेया फासेणं उववेया, भवे एयारूवे सिया ?, गोयमा ! नो इणढे समढे, वारुणस्स णं समुदस्स उदए एत्तो इट्टतरे जाव 'आसाएणं पण्णत्ते तत्थ णं वारुणिवारुणकंता दो देवा महिड्डिया जाव परिवसंति, से एएणटेणं जाव णिचे, सव्वं जोइस संखिज्जकेण नायव्वं ॥ १८० ॥ वारुणोदण्णं समुदं खीरवरे णामं दीवे वट्टे जाव चिट्ठइ सव्वं संखेजगं विक्खंभे य परिक्खेवो य जाव अट्ठो० बहूओ खुड्डा० वावीओ जाव बिलपंतियाओ खीरोदगपडिहत्थाओ पासाइयाओ ४, तासु णं० खुड्डियासु जाव बिलपंतियासु बहवे उप्पायपव्वयगा सव्वरयणामया जाव पडिरूवा, पुंडरीगपुप्फदंता एत्थ दो देवा महिड्डिया जाव परिवसंति, से एएणटेणं जाव निच्चे जोइसं सव्वं संखेनं ॥ खीरवरणं दीवं खीरोए नामं समुद्दे वट्टे वलयागारसंठाणसंठिए जाव परिक्खित्ताणं चिट्ठइ, समचक्कवालसंठिए नो विसमचकवालसंठिए, संखेनाइं जोयणस० विक्खंभपरिक्खेवो तहेव सव्वं जाव अट्ठो, गोयमा ! खीरोयस्स णं समुदस्स उदगं से जहा णामएसुउसहीमारुपण्णअजुणतरुणसरसपत्तकोमलअत्थिरगत्तणग्गपोंडगवरुच्छुचारिणीणं लवंगपत्तपुप्फपल्लवककोलगसफलरुक्खबहुगुच्छगुम्मकलियमलट्ठिमहुपउरपिप्पलीफलियवल्लिवरविवरचारिणीणं अप्पोदगपिइरइसरसभूमिभागणिभयसुहोसियाणं सुपोसियसुहायाणं रोगपरिवज्जियाणं णिस्वहयसरीराणं कालप्पसविणीणं बिइयतइयसामप्पसूयाणं अंजणवरगवलवलयजलधरजञ्चजण रिट्ठभमरपभूयसमप्पभाणं गावीणं कुंडदोहणाणं वद्धत्थीपत्थुयाणं रूढाणं मधुमासकाले संगहिए होजचाउरकेव होज तासिं खीरे महुररसविवगच्छबहुदव्वसंपउत्ते पत्तेयं मंदग्गिसुकढिए आउत्ते खंडगुडमच्छंडिओववेए रण्णो चाउरंतचक्वहिस्स उवट्ठविए आसायणिज्जे विस्सायणिज्जे पीणणिजे जाव सव्विंदियगायपल्हायणिजे वण्णेणं उववेए जाव फासेणं उववेए, भवे एयारूवे
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy