SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ १५४ सुत्तागमे [जीवाजीवाभिगमे आओजविहीए उववेया फलेहिं पुण्णा विसदृन्ति कुसविकुसविसुद्धरुक्खमूला जाव चिट्ठति ३। एगोख्यदी० तत्थ २ . बहवे दीवसिहा णाम दुमगणा पण्णत्ता समणाउसो !, जहा से संझाविरागसमए नवणिहिवइणो दीविया चकवालविंदे पभूयवट्टिपलित्ताणेहिं धणिउज्जालियति मिरमद्दए कणगणिगरकुसुमियपालियातयवणप्पगासो कंचणमणिरयणविमलमहरिहतवणिजुज्जलविचित्तदंडाहिं दीवियाहिं सहसा पज्जलिऊसवियणिद्धतेयदिप्पंतविमलगहगणसमप्पहाहिं वितिमिरकरसूरपसरिउल्लोयचिल्लियाहिं जावुजलपहसियाभिरामाहिं सोहेमाणा तहेव ते दीवसिहावि दुमगणा अणेगबहुविविहवीससापरिणामाए उज्जोयविहीए उववेया फलेहिं पुण्णा विसहति कुसविकुसवि० जाव चिट्ठति ४ । एगूरुयदीवे. तत्थ २ . 'बहवे जोइसिहा णाम दुमगणा पण्णत्ता समणाउसो !, जहा से अचिरुग्गयसरयसूरमंडलपडंतउक्कासहस्सदिप्पंतविजुज्जलहुयवहनिद्भूमजलियनिद्धतधोयतत्ततवणिज्जकिंसुयासोयजावासुयणकुसुमविमउलियपुंजमणिरयणकिरणजच्चहिंगुलयणिगररूवाइरेगरूवा तहेव ते. जोइसिहावि दुमगणा अणेगबहुविविहवीससापरिणयाए उजोयविहीए उववेया सुहलेस्सा मंदलेस्सा मंदायवलेस्सा कूडाय इव ठाणठिया अन्नमन्नसमोगाढाहिं लेस्साहिं साए पभाए सपएसे सव्वओ समंता ओभासंति उजोवेंति पभासेंति कुसविकुसवि० जाव चिट्ठति ५। एगूरुयदीवे. तत्थ २ . बहवे चित्तंगा णाम दुमगणा पण्णत्ता समणाउसो !, जहा से पेच्छाघरे विचित्ते रम्मे वरकुसुमदाममालुज्जले भासंतमुक्कपुप्फपुंजोवयारकलिए विरल्लिविचित्तमल्लसिरिदाममल्लसिरिसमुदयप्पगब्भे गंथिमवेढिमपूरिमसंघाइमेण मल्लेण छेयसिप्पियं विभाग़रइएण सव्वओ चेव समणुबद्धे विरललवंतविप्पइटेहिं पंचवण्णेहिं कुसुमदामेहिं सोहमाणेहिं सोहमाणे वणमालयग्गए चेव दिप्पमाणे तहेव ते चित्तंगयावि दुमगणा अणेगबहुविविहवीससापरिणयाए मल्लविहीए उववेया कुसविकुसवि० जाव चिट्ठति ६। एगूरुयदीवे. तत्थ २ . बहवे चित्तरसा णाम दुमगणा पण्णत्ता समणाउसो !, जहा से सुगंधवरकलमसालितंदुलविसिट्ठणिरुवहयदुद्धरद्धे सारयघयगुडखंडमहुमेलिए अइरसे परमण्णे होज उत्तमवण्णगंधमंते रण्णो जहा वा चक्कवहिस्स होज्ज णिउणेहिं सूयपुरिसेहिं सज्जिएहिं चाउरकप्पसेयसित्ते इव ओयणे कलमसालिणिज्जत्तिएवि एक्के सव्वप्फमिउवसयसगसित्थे अणेगसालणगसंजुत्ते अहवा पडिपुण्णदव्युवक्खडेसु सक्कए वण्णगंधरसफरिसजुत्तबलवीरियपरिणामे इंदियबलपुढिवद्धणे खुप्पिवासमहणे पहाणे गुलकटियखंडमच्छंडियउवणीए पमोयगे सण्हसमियगन्भे हवेज परमइटुंगसंजुत्ते तहेव ते चित्तरसावि दुमगणा अणेगबहुविविहवीससापरिणयाए भोयणविहीए उववेया कुसविकुसवि० जाव चिट्ठति । एगूरुयदीवे णं० तत्थ २..'बहवे
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy