SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ प०३ णेरइयउ० २] सुत्तागमे वेयणं वेदेति, एवं अहेसत्तमाए णवरं परमसीयं ॥ इमीसे णं भंते ! रयणप्प० पु० गेरइया केरिसयं णिरयभवं पच्चणुभवमाणा विहरंति ? गोयमा ! ते णं तत्थ णिचं भीया णिञ्च तसिया णिचं छुहिया णिच्चं उबिग्गा निचं उपप्पुया णिचं वहिया निच्चं परममसुभमउलमणुबद्धं निरयभवं पचणुभवमाणा विहरंति, एवं जाव अहेसत्तमाए णं पुढवीए पंच अणुत्तरा महइमहालया महाणरगा पण्णत्ता, तंजहा-काले महाकाले रोरुए महारोरुए अप्पइट्ठाणे, तत्थ इमे पंच महापुरिसा अणुत्तरेहिं दंडसमादाणेहिं कालमासे कालं किच्चा अप्पइट्ठाणे णरए णेरइयत्ताए उववण्णा, तंजहा–रामे जमदग्निपुत्ते, दढाऊ लच्छइपुत्ते, वसू उवरिचरे, सुभूमे कोरव्वे, बंभदत्ते चुलणिसुए, ते णं तत्थ नेरइया जाया काला कालो० जाव परमकिण्हा वण्णेणं पण्णत्ता, तंजहाते णं तत्थ वेयणं वेदेति उज्जलं विउलं जाव दुरहियासं ॥ उसिणवेयणिज्जेसु णं भंते ! णरइएसु णेरइया केरिसयं उसिणवेयणं पच्चणुभवमाणा विहरंति ? गोयमा ! से जहाणामए कम्मारदारए सिया तरुणे बलवं जुगवं अप्पायंके थिरग्गहत्थे दढपाणिपायपासपिटुंतरोरुसंघायपरिणए लंघणपवणजवणवग्गणपमद्दणसमत्थे तलजमलजुयलबहुफलिहणिभबाहू घणणिचियवलियवदृखंधे चम्मट्ठगदुहणमुट्ठियसमाहयणिचियगत्ते उरस्सबलसमण्णागए छेए दक्खे पढे कुसले णिउणे मेहावी णिउणसिप्पोवगए एग महं अयपिंडं उदगवारसमाणं गहाय तं ताविय ताविय कोट्टिय कोट्टिय उभिदिय उभिदिय चुण्णिय चुण्णिय जाव एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं अद्धमासं संहणेजा, से णं तं सीयं सीईभूयं अओमएणं संदसएणं गहाय असब्भावपट्ठवणाए उसिणवेयणिजेसु णरएसु पक्खिवेजा, से णं तं उम्मिसियणिमिसियंतरेणं पुणरवि पञ्चुद्धरिस्सामित्तिकद्दु पविरायमेव पासेज्जा पविलीणमेव पासेज्जा पविद्धत्थमेव पासेजा णो चेव णं संचाएइ अविरायं वा अविलीणं वा अविद्धत्थं वा पुणरवि पञ्चद्धरित्तए ॥ से जहा नामए मत्तमातंगे दुपए कुंजरे सट्ठिहायणे पढमसरयकालसमयंसि वा चरमनिदाघकालसमयंसि वा उपहाभिहए तण्हाभिहए दवग्गिजालाभिहए आउरे सुसिए पिवासिए दुब्बले किलंते एकं महं पुक्खरिणि पासेज्जा चाउकोणं समतीरं अणुपुव्वसुजायवप्पगंभीरसीयलजलं संछण्णपत्तभिसमुणालं बहुउप्पलकुमुयगलिणसुभगसोगंधियपुंडरीयमहापुंडरीयसयपत्तसहस्सपत्तकेसरफुल्लोवचियं छप्पयपरिभुजमाणकमलं अच्छविमलसलिलपुण्णं परिहत्थभमंतमच्छकच्छभं अणेगसउणगणमिहुणयविरइयसदुन्नइयमहुरसरणाइयं तं पासइ तं पासित्ता तं ओगाहइ ओगाहित्ता से णं तत्थ उण्हंपि पविणेजा तण्हंपि पविणेजा खुहंपि पविणेजा जरंपि पवि० दाहपि पवि० णिहाएज वा पयलाएज वा सई वा रइं वा धिई वा मई वा उवलभेजा,
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy