SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ प० ३ णेरइयउ० १ ] सुत्तागमे १३५ बाहल्लेणं पण्णत्ते, पंकप्पभाए सकोसाई पंच जोयणाई बाहल्लेणं पण्णत्ते । धूमप्पभाए अद्धछाई जोयणाई बाहल्लेणं पन्नत्ते, तमप्पभाए कोसूणाई छजोयणाईं बाहल्लेणं पण्णत्ते, अहे सत्तमाए छजोयणाई बाहल्लेणं पण्णत्ते ॥ इमीसे णं भंते ! रयणप्प० पु० तणुवायवलए केवइयं बाहल्लेणं पण्णत्ते ? गोयमा ! छक्कोसेणं बाहणं पण्णत्ते, एवं एएणं अभिलावेणं सक्करप्पभाए सतिभागे छक्कोसे बाहल्लेणं पण्णत्ते । वालुयप्पभाए तिभागूणे सत्तकोसे बालेणं पण्णत्ते । पंकप्पभाए पुढवीए सत्तकोसे बाहल्लेणं “पण्णत्ते । धूमप्पभाए सतिभागे सत्तकोसे । तमप्पभाए तिभागूणे अट्ठकोसे बाहल्लेणं पन्नत्ते । अहेसत्तमाए पुढवीए अट्ठकोसे बाहल्लेणं पण्णत्ते ॥ इमीसे णं भंते! रयणप्प० पु० घणोदहिवलयस्स छज्जोयणबाहलस्स खेत्तच्छेएणं छिजमाणस्स अत्थि दव्बाई aurओ काल जाव हंता अस्थि । सक्करप्पभाए णं भंते! पु० घणो दहि वलयस्स सतिभागछजोयणबाहलस्स खेत्तच्छेएणं छिज्जमाणस्स जाव हंता अत्थि, एवं जाव असत्तमाए जं जस्स बाहलं । इमीसे णं भंते! रयणप्प० पु० घणवायचलयस्स अद्वपंचमजोयणबाहल्लस्स खेत्तछेएणं छि० जाव हंता अस्थि, एवं जाव आहेसत्तमाए जं जस्स बाहलं । एवं तणुवायवलयस्सवि जाव आहेसत्तमा जं जस्स बाहलं ॥ इमीसे णं भंते! रयणप्पभा पुढवीए घणोदहिवलए किंसंठिए पण्णत्ते ? गोयमा ! वट्टे वलयागारसंठाणसं ठिए पण्णत्ते जेणं इमं रयणप्पभं पुढविं सव्वओ० संपरिक्खिवित्ताणं चिट्ठइ, एवं जाव आहेसत्तमाए पु० घणोदहिवलए, णवरं अप्पणपणं पुढर्वि संपरिक्खिवित्तणं च । इमी णं रयणम० पु० घणवायवलए किंसंठिए पण्णत्ते ? गोयमा ! वलयागारे तहेव जाव जेणं इमीसे रयणप्प० पु० घणोदहिवलयं सव्वओ समता संपरिक्खिवित्ताणं चिट्ठर एवं जाव अहेसत्तमाए घणवायवलए । इमीसेणं भंते! रयणप्प० पु० तणुवायवलए किंसंठिए पण्णत्ते ? गोयमा ! वट्टे वलयागारसंठाणसंठिए जाव जेणं इमीसे रयणप्प० पु० घणवायवलयं सव्वओ समंता संपरिक्खिवित्ताणं चिट्ठइ, एवं जाव अहेसत्तमाए तणुवायवलए ॥ इमा णं भंते ! प० पु० केवइयं आयामविक्खंभेणं प० ? गोयमा ! असंखेज्जाई जोयणसहस्साई आयामविक्खंभेणं असंखेज्जाई जोयणसहस्साइं परिक्खेवेणं पण्णत्ता, एवं जाव अहे - सत्तमा ॥ इमाणं भंते ! रयणप्प० पु० अंते य मज्झे य सव्वत्थ समा बाहल्लेणं पण्णत्ता ? हंता गोयमा ! इमा णं रयण० पु० अंते य मज्झे य सव्वत्थ समा बाणं, एवं जाव असत्तमा ॥ ७६ ॥ इमीसे णं भंते! रयणप्प० पु० सव्वजीवा उववरण पुव्वा ? सव्वजीवा उववण्णा ?, गोयमा ! इमीसे णं रय० पु० सव्वजीवा उववण्णपुव्वा नो चेव णं सव्वजीवा उववण्णा, एवं जाव अहेसत्तमाए पुडवीए ।
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy