SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ प० २ मणुस्सणपुंसगा ] सुत्तागमे असंखे० वाणमंतरदेवपुरिसा असंखे० जोइसियदेवपुरिसा संखेज्जगुणा ॥ एएस भंते! तिरिक्खजोणियपुरिसाणं जलयराणं थलयराणं खहयराणं मणुस्सपुरिसाणं कम्मभूमगाणं अकम्मभूमगाणं अंतरदीव० देवपुरिसाणं भवणवासीणं वाणमन्तराणं जोइसियाणं वेमाणियाणं सोहम्माणं जाव सव्वट्टसिद्धगाण य कयरे २ हिंतो अप्पा वा बहुगा वा जाव विसेसाहिया वा ? गोयमा ! सव्वत्थोवा अंतरदीवगमणुस्सपुरिसा देवकुरूत्तरकुरुअक्रम्मभूमगमणुस्स पुरिसा दोवि संखेज्ज० हरिवासरम्मगवासअक० दोवि संखेज्जगुणा हेमवयहेरण्णवयअक्रम्म० दोवि संखे० भरहेरवयकम्मभूमगमणु० दोव संखे॰ पुव्वविदेहअवरविदेहकम्मभू० दोवि संखे० अणुत्तरोववाइयदेवपुरिसा असंखे ० उवरिमगेविज्जदेवपुरिसा संखेज्ज • मज्झिमगेविज्जदेवपुरिसा संखेज्ज० हेट्ठिमगेविज्जदेवपुरिसा संखेज • अच्चुयकप्पे देवपुरिसा संखे० जाव आणयकप्पे देवपुरिसा संखेज्ज • सहस्सारे कप्पे देवपुरिसा असंखे० महासुक्के कप्पे देवपुरिसा असंखे० जाव माहिंदे कप्पे देवपुरिसा असंखे० सणकुमारकप्पे देवपुरिसा असं० ईसाणकप्पे देवपुरिसा असंखे० सोहम्मे कप्पे देवपुरिसा संखे० भवणवासिदेवपुरिसा असंखे० खहयरति - रिक्खजोणियपुरिसा असंखे० थलयरति रिक्खजोणियपुरिसा संखे० जलयरतिरिक्खजोणियपुरिसा असंखे० वाणमंतरदेवपुरिसा संखे ० जोइसियदेवपुरिसा संखेज्जगुणा ॥ ५६ ॥ पुरिसवेयस्स णं भंते! कम्मस्स केवइयं कालं बंधट्टिई पण्णत्ता ? गोयमा ! जह० अट्ठ संवच्छराणि, उक्को ० दस सागरोवमकोडाकोडीओ, दसवाससयाई अवाहा, अबाहूणिया कम्मठिई कम्मणिसेओ ॥ पुरिसवेए णं भंते! किंपगारे पण्णत्ते ? गोयमा ! वणदवग्गिजालसमाणे पण्णत्ते, सेत्तं पुरिसा ॥ ५७ ॥ से किं तं णपुंसगा ? णपुंसगा तिविहा पण्णत्ता, तंजहा-नेरइयनपुंसगा तिरिक्खजोणियनपुंसगा मणुस्सणपुंसगा ॥ से किं तं नेरइयनपुंसगा ? नेरइयनपुंसगा सत्तविहा पण्णत्ता, तंजहा - रयणप्पभापुढविनेरइयनपुंसगा सक्करप्पभापुढविनेरइयनपुंसगा जाव अहेसत्तमपुढविनेरइयणपुंसगा, सेतं नेरइयणपुंसगा ॥ से किं तं तिरिक्खजोणियणपुंसगा ? २ पंचविहा प० तं०एगिंदि ० बेइंदि० तेइंदि० चउ० पंचदियतिरिक्खजोणियणपुंसगा ॥ से किं तं एगिंदि - यतिरिक्खजोणियनपुंसगा ? २ पञ्चविहा पण्णत्ता, तं० पु० आ० ते० वा० वा० से तं गिदियतिरिक्खजोणियणपुंसगा ॥ से किं तं बेइंदियतिरिक्खजोणियणपुंसगा ? २ अणेगविहा पण्णत्ता • सेतं बेइंदियति रिक्खजोणिय ०, एवं तेइंदियावि, चउरिंदियावि ॥ से किं तं पंचदियतिरिक्खजोणियणपुंसगा ? २ तिविहा पण्णत्ता, तंजहा - जलयरा थलयरा खहयरा । से किं तं जलयरा ? २ सो चेव पुव्वित्थिभेदो आसालियस हिओ आणियव्वो, से तं पंचेंदियतिरिक्खजोणियणपुंसगा ॥ से किं तं मणुस्सनपुंसगा ? २ १२५
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy