SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ प० २ तिरिक्खजोणियपुरिसा] सुत्तागमे १२३ णित्थियाओ थलयरतिरिक्खजोणित्थियाओ संखेज्जगुणाओ जलयरतिरिक्ख० संखेजगुणाओ ॥ एयासि णं भंते ! मणुस्सित्थीणं कम्मभूमियाणं अकम्मभूमियाणं अंतरदीवियाण य कयरा २ हिंतो अप्पा वा ४? गोयमा ! सव्वत्थोवाओ अंतरदीवगअकम्मभूमगमणुस्सित्थियाओ देवकुरूत्तरकुरुअकम्मभूमगमणुस्सित्थियाओ दोवि तुल्लाओ संखेजगु०, हरिवासरम्मयवासअकम्मभूमगमणुस्सित्थियाओ दोवि तुल्लाओ संखेजगु०, हेमवएरण्णवयअकम्मभूमगमणुस्सित्थियाओ दोवि तुल्लाओ संखेजगु०, भरहेरवयकम्मभूमगमणुस्सि० दोवि तुल्लाओ संखेज्जगुणाओ, पुत्वविदेहअवरविदेहकम्मभूमगमणुस्सित्थियाओ दोवि तुल्लाओ संखेज्जगुणाओ॥ एयासि णं भंते ! देवित्थियाणं भवणवासीणं वाणमंतरीणं जोइसिणीणं वेमाणिणीण य कयरा २ तिो अप्पा वा बहुया वा तुला वा विसेसाहिया वा? गोयमा ! सव्वत्थोवाओ वेमाणियदेवित्थियाओ भवणवासिदेवित्थियाओ असंखेजगुणाओ वाणमंतरदेवित्थियाओ असंखेजगुणाओ जोइसियदेवित्थियाओ संखेजगुणाओ ॥ एयासि णं भंते ! तिरिक्खजोणित्थियाणं जलयरीणं थलयरीणं खहयरीणं मणुस्सित्थियाणं कम्मभूमियाणं अकम्मभूमियाणं अंतरदीवियाणं देवित्थीणं भवणवासिणीणं वाणमंतरीणं जोइसिणीणं वेमाणिणीण य कयरा २ हिंतो अप्पा वा बहुया वा तुल्ला वा विसे० ? गोयमा! सव्वत्थोवाओ अंतरदीवगअकम्मभूमगमणुस्सित्थियाओ देवकुरुउत्तरकुरुअकम्मभूमगमणुस्सित्थियाओ दोवि तुल्लाओ संखेजगुणाओ, हरिवासरम्मगवासअकम्मभूमगमणुस्सित्थियाओ दोऽवि तुल्लाओ संखेजगु०, हेमवएरण्णवयअकम्मभूमग० दोऽवि तुल्लाओ संखेजगु०, भरहेरवयकम्मभूमगमणुस्सित्थीओ दोऽवि तुल्लाओ संखेजगु०, पुव्वविदेहअवरविदेसकम्मभूमगमणुस्सित्थि० दोऽवि संखेज्जगु०, वेमाणियदेवित्थियाओ असंखेजगु०, भवणवासिदेवित्थियाओ असंखेजगु०, खहयरतिरिक्खजोणित्थियाओ असंखेजगु०, थलयरतिरिक्खजोणित्थियाओ संखेजगु०, जलयरतिरिक्खजोणित्थियाओ संखेजगुणाओ, वाणमंतरदेवित्थियाओ संखेजगुणाओ, जोइसियदेवित्थियाओ संखेजगुणाओ॥५०॥ इत्थिवेयस्सणं भंते ! कम्मस्स केवइयं कालं बंधठिई पण्णत्ता? गोयमा ! जहन्नेणं सागरोवमस्स दिवड्डो सत्तभागो पलिओवमस्स असंखेज्जइभागेण ऊणो उको० पण्णरस सागरोवमकोडाकोडीओ, पण्णरस वाससयाइं अबाहा, अबाहूणिया कम्मठिई कम्मणिसेओ ॥ इत्थिवेए णं भंते ! किंपगारे पण्णत्ते ? गोयमा ! फुफुअग्गिसमाणे पण्णत्ते, सेत्तं इत्थियाओ. ॥ ५१ ॥ से किं तं पुरिसा ? पुरिसा तिविहा पण्णत्ता, तंजहा-तिरिक्खजोणियपुरिसा मणुस्सपुरिसा देवपुरिसा ॥ से किं तं तिरिक्खजोणियपुरिसा ? २ तिविहा पण्णत्ता, तंज़हा-जलयरा थलयरा खहयरा
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy