SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे [ जीवाजीवाभिगमे नेरइएसु चउत्थपुढविं ताव गच्छंति, सेसं जहा जलयराणं जाव चउगइया चउआगइया परित्ता असंखिजा पण्णत्ता, से तं चउप्पया । से किं तं परिसप्पा ? २ दुविहा पण्णत्ता, तंजहा—उरपरिसप्पा य भुयपरिसप्पा य, से किं तं उरपरिसप्पा ? २ तहेव आसालियवज्जो भेदो भाणियव्वो, सरीरा चत्तारि, ओगाहणा जहणणेणं अंगुलस्स असंखे॰ उक्कोसेणं जोयणसहस्सं, ठिई जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुध्वकोडी उव्वहिता नेरइएसु जाव पंचमं पुढविं ताव गच्छंति, तिरिक्खमणुस्सेसु सव्वेसु, देवेसु जाव सहस्सारा, सेसं जहा जलयराणं जाव चउगइया चउआगइया परित्ता असंखेज्जा से तं उरपरिसप्पा । से किं तं भुयपरिसप्पा ? २ भेदो तहेव, चत्तारि सरीरगा ओगाहणा जहन्नेणं अंगुलासंखे ० उक्कोसेणं गाउयपुहुत्तं ठिई जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी, सेसेसु ठाणेसु जहा उरपरिसप्पा, णवरं दोच्चं पुढविं गच्छंति, से तं भुयपरिसप्पा से तं थलयरा ॥ ३९ ॥ से किं तं खहयरा ? २ चउव्विहा पण्णत्ता, तंजहा — चम्मपक्खी तहेव भेदो, ओगाहणा जहन्नेणं अंगुलस्स असंखे • उक्कोसेणं धणुपुहुत्तं, ठिई जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पलिओवमस्स असंखेज्जइभागो, सेसं जहा जलयराणं, नवरं जाव तचं पुढविं गच्छति जाव से तं खहयरगब्भवक्कंतियपंचेंदियतिरिक्खजोणिया, से तं तिरिक्खजोणिया ॥ ४० ॥ से किं तं मणुस्सा ? २ दुविहा पण्णत्ता, तंजहा -- संमुच्छिममणुस्सा य गब्भवकंतियमणुस्सा य ॥ कहि णं भंते! संमुच्छिममणुस्सा संमुच्छंति ? गोयमा ! अंतो मणुसखेत्ते जाव करेंति । तेसि णं भंते ! जीवाणं कइ सरीरगा पण्णत्ता ? गोयमा ! तिन्नि सरीरगा पन्नत्ता, तंजहा —–ओरालिए तेयए कम्मए से तं संमुच्छिममणुस्सा । से किं तं गब्भवकंतियमणुस्सा ? २ तिविहा पण्णत्ता, तंजहा कम्मभूमगा अकम्मभूमगा अंतरदीवगा, एवं माणुस्सभेदो भाणियव्वो जहा पण्णवणाए तहा णिरवसेसं भाणियव्वं जाव छउमत्था य केवली य, ते समासओ दुविहा पण्णत्ता, तंजहापजत्ता य अपजत्ता य । तेसि णं भंते! जीवाणं कइ सरीरा प० ? गोयमा ! पंच सरीरया प० तंजहा — ओरालिए जाव कम्मए । सरीरोगाहृणा जहन्नेणं अंगुलस्स असंखेज • उक्कोसेणं तिण्णि गाउयाई छच्चेव संघयणा छस्संठाणा । ते णं भंते ! जीवा किं कोहकसाई जाव लोभकसाई अक्साई ? गोयमा ! सव्वेवि । ते णं भंते । जीवा किं आहारसन्नोवउत्ता जाव नोसन्नोवउत्ता ? गोयमा ! सव्वेवि । ते णं भंते ! जीवा किं कण्हलेसा जाव अलेसा ? गोयमा ! सव्वेवि । सोइंदियोवउत्ता जाव नोइंदियोवउत्तावि, सव्वे समुग्धाया, तंजहा - वेयणासमुग्धाए जाव केवलिसमुग्धाए, सन्नीवि नोसन्नी- असन्नीवि, इत्थिवेयावि जाव अवेयावि, पंच पज्जत्ती, तिविहाविदिट्ठी, I ११६
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy