SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ HHHHHHHHHHI HIHAUTHHTHE प० १ बायरवणस्सइका०] सुत्तागमे १०९ पण्णत्ता, तंजहा-कण्हमट्टिया, भेओ जहा पण्णवणाए जाव ते समासओ दुविहा पण्णत्ता, तंजहा-पजत्तगा य अपजत्तगा य । तेसि णं भंते ! जीवाणं कइ सरीरगा पण्णत्ता ? गोयमा ! तओ सरीरगा प०, तंजहा-ओरालिए तेयए कम्मए, तं चेव सव्वं नवरं चत्तारि लेसाओ, अवसेसं जहा सुहुमपुढविक्काइयाणं आहारो जाव णियमा छद्दिसिं, उववाओ तिरिक्खजोणियमणुस्सदेवेहितो, देवेहिं जाव सोहम्मेसाोहितो, ठिई जहन्नेणं अंतोमुहुत्तं उकोसेणं बावीसं वाससहस्साइं । ते णं भंते ! जीवा मारणंतियसमुग्घाएणं किं समोहया मरंति असमोहया मरंति ? गोयमा ! समोहयावि मरंति असमोहयावि मरंति । ते णं भंते ! जीवा अणंतरं उव्वट्टित्ता कहिं गच्छंति ? कहिं उववजति ?-कि नेरइएसु उववजंति १०, पुच्छा, गो० नो नेरइएसु उववजंति तिरिक्खजोणिएसु उववजंति मणुस्सेसु उव० नो देवेसु उव० तं चेव जाव असंखेजवासाउयवजेहिंतो उ० । ते णं भंते ! जीवा कइगइया कइआगइया पण्णत्ता? गोयमा ! दुगइया तिआगइया परित्ता असंखेज्जा प० समणाउसो !, से तं बायरपुढविक्काइया । सेत्तं पुढविकाइया ॥ १५॥ से किं तं आउक्काइया ? २ दुविहा पण्णत्ता, तंजहा-सुहुमआउकाइया य वायरआउक्काइया य, सुहुमआउ० दुविहा पण्णत्ता, तंजहा-पजत्ता य अपजत्ता य । तेसि णं भंते ! जीवाणं कइ सरीरया पण्णता ? गोयमा ! तओ सरीरया पण्णत्ता, तंजहा-ओरालिए तेयए कम्मए, जहेव सुहुमपुढविक्काइयाणं, णवरं थिबुगसंठिया पण्णत्ता, सेसं तं चेव जाव दुगइया दुआगइया परित्ता असंखेज्जा पण्णत्ता । से तं सुहुमआउक्काइया ॥ १६ ॥ से किं तं बायरआउक्काइया ? २ अणेगविहा पण्णत्ता, तंजहा--ओसा हिमे जाव जे यावन्ने तहप्पगारा, ते समासओ दुविहा पण्णत्ता, तंजहा—पजत्ता य अपजत्ता य, तं चेव सव्वं णवरं थिबुगसंठिया, चत्तारि लेसाओ, आहारो नियमा छद्दिसिं, उववाओ तिरिक्खजोणियमणुस्सदेवेहितो, ठिई जहन्नेणं अंतोमुहुत्तं उक्कोसेणं सत्तवाससहस्साइं, सेसं तं चेव जहा बायरपुढविकाइया जाव दुगइया तिआगइया परित्ता असंखेजा पन्नत्ता समणाउसो !, सेत्तं बायरआऊ, सेत्तं आउक्काइया ॥१७॥ से किं तं वणस्सइकाइया ? २ दुविहा पण्णत्ता, तंजहा-सुहुमवणस्सइकाइया य बायरवणस्सइकाइया य । से किं तं सुहुमवणस्सइकाइया ? २ दुविहा पण्णत्ता, तंजहा—पजत्तगा य अपजत्तगा य तहेव णवरं अणित्थंथ( संठाण )संठिया, दुगइया दुआगइया अपरित्ता अणंता, अवसेसं जहा पुढविक्काइयाणं, से तं सुहुमवणस्सइकाइया ॥ १८ ॥ से किं तं बायरवणस्सइकाइया ? २ दुविहा पण्णत्ता, तंजहा-पत्तेयसरीरबायरवणस्सइकाइया य साहारणसरीरबायरवणस्सइकाइया य
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy