SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ नमोऽत्थु णं समणस्स भगवओ णायपुत्तमहावीरस्स सुत्तागमे तत्थ णं जीवाजीवाभिगमे णमो उस भाइयाणं चउवीसाए तित्थयराणं, इह खलु जिणमयं जिणाणुमयं जिणाणुलोमं जिणप्पणीयं जिणपरूवियं जिणक्खायं जिणाणुचिन्नं जिणपण्णत्तं जिणदेसियं जिणपसत्थं अणुव्वीइय तं सद्दहमाणा तं पत्तियमाणा तं रोएमाणा थेरा भगवंतो जीवाजीवाभिगमणाममज्झयणं पण्णवसु ॥ १ ॥ से किं तं जीवाजीवाभिगमे ? जीवाजीवाभिगमे दुविहे पत्ते, तंजहा - जीवाभिगमे य अजीवाभिगमे य ॥ २ ॥ से किं तं अजीवाभिगमे ? अजीवाभिगमे दुविहे पन्नत्ते, तंजहा—-रूविअजीवाभिगमे य अरुविअजीवाभिगमे य ॥ ३ ॥ से किं तं अरूविअजीवाभिगमे ? अरूविअजीवाभिगमे दसविहे प०, तंजहा - धम्मत्थिकाए एवं जहा पण्णवणाए जाव सेत्तं अरूविअजीवाभिगमे ॥ ४ ॥ से किं तं रूविअजीवाभिगमे ? रूविअजीवाभिगमे चडव्विहे पण्णत्ते, तंजहा - खंधा खंधदेसा खंधप्पएसा परमाणुपोग्गला, ते समासओ पंचविहा पण्णत्ता, तंजहा - वण्णपरिणया गंध० रस० फास० संठाणपरिणया, एवं ते ५ जहा पण्णवणाए, सेतं रूविअजीवाभिगमे, सेत्तं अजीवाभिगमे ॥ ५ ॥ से किं तं जीवाभिगमे ? जीवाभिगमे दुविहे पण्णत्ते, तंजहा - संसारसमावण्णगजीवाभिगमे य असंसारसमावण्णगजीवाभिगमे य ॥ ६ ॥ से किं तं असंसारसमावण्णगजीवाभिगमे ? २ दुविहे पण्णत्ते, तंजहा— अणंतरसिद्धासंसारसमावण्णगजीवाभिगमे य परंपरसिद्धासंसारसमावण्णगजीवाभिगमे य । से किं तं अणंतरसिद्धासंसारसमावण्णगजीवाभिगमे ? २ पण्णरसविहे पण्णत्ते, तंजहा - तित्थसिद्धा जाव अणेगसिद्धा, सेत्तं अणंतरसिद्धा । से किं तं परंपरसिद्धासंसारसमावण्णगजीवाभिगमे ? २ अणेगविहे पण्णत्ते, तंजहा— पढमसमयसिद्धा दुसमयसिद्धा जाव अनंतसमयसिद्धा, से तं परंपरसिद्धासंसारसमावण्णगजीवाभिगमे, सेतं असंसारसमावण्णगजीवाभिगमे ॥ ७ ॥ से किं तं संसारसमावन्नजीवाभिगमे ? संसारसमावण्णएसु णं जीवेसु इमाओ णव पडिवत्तीओ एवमाहिज्वंति, तं० - एगे एवमाहंसु - दुविहा संसारसमावण्णगा जीवा प०, एगे एवमाहंसु-तिविहा संसारसमावण्णगा जीवा प०, एगे एवमाहंसु - चउव्विहा
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy