SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ ढपणपरिवढणं ] सुत्तागमे पइन्ना भविस्सइ । तए णं तस्स दारगस्स नवण्हं मासाणं बहुपडिपुण्णाणं अद्धट्टमाण इंदियाणं वीक्कन्ताणं सुकुमालपाणिपायं अहीणपडिपुण्णपञ्चिन्दियसरीरं लक्खणवञ्जणगुणोववेयं माणुम्माणपमाणपडिपुण्णसुजायसव्वङ्गसुन्दर ससिसोमाकारं कन्तं पियदंसणं सुरूवं दारयं पयाहि । तए णं तस्स दारगस्स अम्मापियरो पढमे दिवसे ठिइवडियं करेहिन्ति । तइयदिवसे चन्दसूरदंसणगं करिस्सन्ति । छट्ठे दिवसे जागरियं जागरिस्सन्ति । एक्कारसमे दिवसे वीइकन्ते संपत्ते बारसाहे दिवसे निव्वित्ते असुइजायकम्मकरणे चोखे संमजिओवलित्ते विउलं असणपाणखाइमसाइमं उवक्खडावेस्सन्ति २ त्ता मित्तनाइनियगसयणसबन्धिपरियणं आमन्तेत्ता तओ पच्छा पहाया अलंकिया भोयणमण्डवंसि सुहासणवरगया तेण मित्तनाइ जाव परिजणेण सद्धिं विउलं असणं ४ आसाएमाणा विसाएमाणा परिभुजे माणा परिभाएमाणा एवं चेवणं विहरिस्सन्ति । जिमियभुत्तत्तरागया वि य णं समाणा आयन्ता चोक्खा परमसुइभूया तं मित्तनाइ जाव परियणं विउलेणं वत्थगन्धमल्लालंकारेणं सक्कारेस्सन्ति संमाणिसन्ति स० २त्ता तस्सेव मित्त जाव परियणस्स पुरओ एवं वइस्सन्ति - जम्हा णं देवाणुप्पिया ! इमंसि दारगंसि गब्भगयंसि चेव समाणंसि धम्मे दढा पन्ना जाया, तं होउ णं अम्हं एयस्स दारयस्स दढपइन्ने नामेणं । तए णं तस्स दढपइन्नस्स दारगस्स अम्मापियरो नामधेज्जं करिस्सन्ति - दढपन्नो य २ । तए णं तस्स अम्मापियरो अणुपुव्वेणं ठिइवडियं च चन्दसूरियदरिसणं च धम्मजागरियं च नामज्जकरणं च पजेमणगं च पजम्पणगं च पडिवद्धावणगं च पचङ्कमणगं च कण्णवेहणं च संवच्छरपडिलेहणगं च चूलोवणयं च अन्नाणि य बहूणि गव्भाहाणजम्मणाइयाई महया इड्डी सकारसमुदएणं करिस्सन्ति ॥ ७७ ॥ तए णं से दढपइन्ने दारए पञ्चधाईपरिक्खित्ते खीरधाईए मज्जणवाईए मण्डणधाईए अङ्कधाईए कीलावणधाईए, अन्नाहि य बहूहिं खुजाहिं चिलाइयाहिं वामणियाहिं वडभियाहिं बब्बरीहिं बउसियाहिं जोहियाहिं पण्णवियाहिं ईसिगिणियाहिं वारुणियाहिं लासियाहिं लउसियाहिं दमिलीहिं सिंहलीहिं आरबीहिं पुलिन्दीहिं पक्कणीहिं बहलीहिं मुरंडीहिं सबहिं पारसीहिं नाणादेसीविदेसपरिमण्डियार्हि सदेसनेवत्थगहियवेसाहिं इङ्गियचिन्तियपत्थियवियाणाहिं निउणकुसलाहिं विणीयाहिं चेडियाचकवालतरुणिवन्दपरियालपरिवुडे वरिसधरकचुइमहयरवन्दपरिक्खित्ते हत्थाओ हत्थं साहरिज्जमाणे २ उवन चिजमाणे २ अंकाओ अंकं परिभुजमाणे २ उवगिज्जेमाणे २ उवलालिजमाणे २ उवगूहिज्जमाणे २ अवयासिजमाणे २ परियंदिज्जमाणे २ परिचुम्बिजमाणे २ रम्मेसु मणिको मतले परंगमाणे २ गिरिकन्दरमल्लीणे विव चम्पगवरपायवे निवाय १०१
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy