SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ ८४ सुत्तागमे [रायपसेणइयं समागच्छइ तत्थ वि य णं नो हत्थेण वा जाव आवरेत्ताणं चिठ्ठइ, एएण वि ठाणेणं चित्ता ! जीवे केवलिपन्नत्तं धम्म लभइ सवणयाए । तुझं च णं चित्ता ! पएसी राया आरामगयं वा तं चेव सव्वं भाणियव्वं आइल्लएणं गमएणं जाव अप्पाणं आवरेत्ता चिठ्ठइ । तं कहं णं चित्ता ! पएसिस्स रन्नो धम्ममाइक्खिस्सामो ?” । तए णं से चित्ते सारही केसिं कुमारसमणं एवं वयासी-“एवं खलु भन्ते ! अन्नया कयाइ कम्बोएहिं चत्तारि आसा उवणयं उवणीया । ते मए पएसिस्स रन्नो अन्नया चेव उवणेया । तं एएणं खलु भन्ते ! कारणेणं अहं पएसिं रायं देवाणुप्पियाणं अन्तिए हव्वमाणेस्सामि । तं मा णं देवाणुप्पिया ! तुब्भे पएसिस्स रन्नो धम्ममाइक्खमाणा गिलाएजाह । अगिलाए णं भंते ! तुब्भे पएसिस्स रन्नो धम्ममाइक्खेजाह छंदेणं.” । तए णं से केसी कुमारसमणे चित्तं सारहिं एवं वयासी"अवि याइ चित्ता ! जाणिस्सामो” ॥ तए णं से चित्ते सारही केसिं कुमारसमणं वन्दइ नमसइ वं० २ त्ता जेणेव चाउरघण्टे आसरहे तेणेव उवागच्छइ २ त्ता चाउरघण्टं आसरहं दुरुहइ, जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए ॥ ५८ ॥ तए णं से चित्ते सारही कल्लं पाउप्पभायाए रयणीए फुल्लुप्पलकमलकोमलुम्मिलियम्मि अहापण्डुरे पभाए कयनियमावस्सए सहस्सरस्सिसि दिणयरे तेयसा जलन्ते साओ गिहाओ निग्गच्छइ २ त्ता जेणेव पएसिस्स रन्नो गिहे जेणेव पएसी राया तेणेव उवागच्छइ २ ता पएसिं रायं करयल जाव कडे जएणं विजएणं वद्धावेइ २ त्ता एवं वयासी-“एवं खलु देवाणुप्पियाणं कम्बोएहिं चत्तारि आसा उवणयं उवणीया । ते य मए देवाणुप्पियाणं अन्नया चेव विणइया । तं एह णं सामी ! ते आसे चिटुं पासह" । तए णं से पएसी राया चित्तं सारहिं एवं वयासी-“गच्छाहि णं तुमं चित्ता ! तेहिं चेव चउहिं आसेहिं आसरहं जुत्तामेव उवट्ठवेहि जाव पञ्चप्पिणाहि" । तए णं से चित्ते सारही पएसिणा रण्णा एवं वुत्ते समाणे हतुह जाव हियए० उवट्ठवेइ २ त्ता एयमाणत्तियं पञ्चप्पिणइ । तए णं से पएसी राया चित्तस्स सारहिस्स अन्तिए एयमढे सोचा निसम्म हट्टतुट्ठ जाव अप्पमहग्घाभरणालंकियसरीरे साओ गिहाओ निग्गच्छइ २ त्ता जेणामेव चाउग्घण्टे आसरहे तेणामेव उवागच्छइ २ त्ता चाउरघण्टं आसरहं दुरुहइ० सेयवियाए नयरीए मज्झंमज्झेणं निग्गच्छइ । तए गं से चित्ते सारही तं रहं णेगाइं जोयणाइं उब्भामेइ । तए णं से पएसी राया उण्हेण य तण्हाए य रहवाएणं परिकिलन्ते समाणे चित्तं सारहिं एवं वयासी"चित्ता ! परिकिलन्ते मे सरीरे, परावत्तेहि रहं"। तए णं से चित्ते सारही रहं परावत्तेइ २ त्ता जेणेव मियवणे उज्जाणे तेणेव उवागच्छइ २ त्ता पएसिं रायं एवं वयासी
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy