SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ एसरायपुत्तो ] सुत्तागमे जुत्तपालिया पत्तेयं पत्तेयं समयओ विणयओ किंकरभूया चिट्ठन्ति ॥ ४० ॥ सूरियाभस्स णं भंते! देवस्स केवइयं कालं ठिई पण्णत्ता ? गोयमा चत्तारि पलिओवमाइं ठिई पण्णत्ता । सृरियाभस्स णं भंते! देवस्स सामाणियपरिसोववण्णगाणं देवाणं केवइयं कालं ठिई पण्णत्ता ? गोयमा ! चत्तारि पलिओ माई ठिई पण्णत्ता, महिड्डिए महजुइए महब्बले महायसे महासोक्खे महाणुभागे सरियाभे देवे, अहो णं भंते! सूरिया देवे महिडिए जाव महाणुभागे ॥ ४१ ॥ “सूरियाणं भन्ते ! देवेणं सा दिव्वा देवडी सा दिव्वा देवजुई से दिव्वे देवाणुभावे किन्ना लद्धे किन्ना पत्ते किन्न अभिसमन्नागए ? पुव्वभवे के आसी ? किंनामए वा, को वा गोत्तेणं ? कयरंसि वा गामंसि वा जाव संनिवेसंसि वा ? किं वा दवा किं वा भोच्चा किं वा किच्चा किंवा समायरित्ता, कस्स वा तहारूवस्स समणस्स वा माहणस्स वा अन्तिए एगमवि आरियं धम्मियं सुवयणं सोचा निसम्म जं णं सूरियाभेणं देवेणं सा दिव्या देवडी जाव देवाणुभावे लद्धे पत्ते अभिसमन्नागए ? " ॥ ४२ ॥ “ गोयमा" इ समणे भगवं महावीरे भगवं गोयमं आमन्तेत्ता एवं वयासी - “ एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जम्बुद्दीवे दीवे भारहे वासे केश्यअद्धे नाम जणवए होत्था रिद्धत्थिमियसमिद्धे० । तत्थ णं केश्यअद्वे जणवए सेयविया नामं नयरी होत्था रिद्धत्थिमियसमिद्धा जाव पडिख्वा । तीसे णं सेयवियाए नयरीए बहिया उत्तरपुरत्थिमे दिसीभाए एत्थ णं मिगवणे नामं उज्जाणे होत्था रम्मे नन्दणवणप्पगासे सव्वोउयपुप्फफलसमिद्धे सुभसुरभिसीयलाए छायाए सव्वओ चेव समणुबद्धे पासादीए जाव पडिरूवे । तत्थ णं सेयवियाए नयरीए पएसी नामं राया होत्था, महया हिमवन्त ara विहरs, अधम्मिए अधम्मिट्ठे अधम्मक्खाई अधम्माणुए अधम्मपलोई अधम्मपजणणे अधम्मसीलसमुदायारे अधम्मेण चेव वित्तिं कप्पेमाणे हणछिन्द भिन्दपवत्तए पावे चण्डे रुद्दे खुद्दे लोहियपाणी साहसिए उक्कञ्चणवञ्चणमायानियडिकूडकवडसाईसंपओगबहुले निस्सीले निव्वए निग्गुणे निम्मेरे निप्पञ्चक्खाणपोसहोववासे बहूणं दुपयचउप्पयमिथपसुपक्खिसिरीसिवाणं घायाए वहाए उच्छेयणाए अधम्मकेऊ समुट्ठिए, गुरूणं नो अब्भुट्टे, नो विणयं पउञ्जइ, समणमाहणाणं नो विणयं परञ्ज, सयस्स वि य णं जणवयस्स नो सम्मं करभरवित्तिं पवत्तेइ ॥ ४३ ॥ तस्स णं पएसिस्स रन्नो सूरियकन्ता नामं देवी होत्था सुकुमालपाणिपाया ( धारिणीवण्णओ) पएसिणा रन्ना सद्धिं अणुरत्ता अविरत्ता इट्ठे सद्दे रूवे जाव विहरइ । तस्स णं पएसिस्स रन्नो जेट्टे पुत्ते सूरियकन्ताए देवीए अत्तए सूरियकन्ते नामं कुमारे होत्था सुकुमाल - पाणिपाए जाव पडित्रे । से णं सूरियकन्ते कुमारे जुवराया वि होत्था, पएसिस्स ७५
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy