SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे [ रायपसेणइयं से एएणटेणं गोयमा ! एवं बुच्चइ सिय सासया सिय असासया । पउमवरवेइया ण भंते ! कालओ केवञ्चिरं होइ ? गोयमा ! ण कयावि णासि ण कयावि णत्थि ण कयावि न भविस्सइ, भुविं च भवइ य भविस्सइ य, धुवा णियया सासया अक्खया अव्वया अवट्ठिया णिचा पउमवरवेइया । सा णं पउमवरवेइया एगेणं वणसंडेणं सव्वओ समंता संपरिक्खित्ता । से णं वणसंडे देसूणाइं दो जोयणाई चक्कवालविक्खंभेणं उवयारियालेणसमे परिक्खेवेणं वणसंडवण्णओ भाणियव्वो जाव विहरंति । तस्स णं उवयारियालेणस्स चउद्दिसिं चत्तारि तिसोवाणपडिरूवगा पण्णत्ता वण्णओ तोरणा झया छत्ताइच्छत्ता । तस्स णं उवयारियालयणस्स उवारं बहुसमरमणिज्जे भूमिभागे पण्णत्ते जाव मणीणं फासो ॥ ३३ ॥ तस्स णं बहुसमरमाणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महेगे मूलपासायवडेंसए पण्णत्ते, से णं मूलपासायवडिंसए पंच जोयणसयाइं उर्दू उच्चत्तेणं अड्डाइजाइं जोयणसयाई विक्खंभेणं अब्भुग्गयसूसिय वण्णओ भूमिभागो उल्लोओ सीहासणं सपरिवारं भाणियव्वं अट्ठ मंगलगा झया छत्ताइच्छत्ता । से णं मूलपासायवडेंसगे अण्णेहिं चउहि पासायवडेंसएहिं तय च्चत्तप्पमाणमेत्तेहिं सव्वओ समंता संपरिखित्ते, ते णं पासायवडेंसगा. अड्डाइजाइं जोयणसयाई उड्ढे उच्चत्तेणं पणवीसं जोयणसयं विक्खंभेणं जाव वण्णओ ते णं पासायवडिंसया अण्णेहिं चउहिं पासायवडिसएहिं तय च्चत्तप्पमाणमेत्तेहिं सव्वओ समंता संपरिखित्ता, ते णं पासायवडेंसया पणवीसं जोयणसयं उर्दू उच्चत्तेणं बासद्धिं जोयणाई अद्धजोयणं च विक्खंभेणं अब्भुग्गयमूसिय वण्णओ भूमिभागो उल्लोओ सीहासणं सपरिवारं भाणियव्वं अट्ठ मंगलगा झया छत्ताइच्छत्ता ते णं पासायवडेंसगा अण्णेहिं चउहिं पासायवडेंसएहिं तय च्चत्तपमाणमेत्तेहिं सव्वओ समंता संपरिक्खित्ता, ते णं पासायव.सगा बासढि जोयणाई अद्धजोयणं च उर्दू उच्चत्तेणं एकतीसं जोयणाई कोसं च विक्खंभेणं वण्णओ उल्लोओ सीहासणं सपरिवार पासाय० उवरिं अट्ठट्ठ मंगलगा झया छत्ताइछत्ता ॥३४॥ तस्स णं मूलपासायवडेंसयस्स उत्तरपुरस्थिमेणं एत्थ णं सभा सुहम्मा पण्णत्ता, एगं जोयणसयं आयामेणं पण्णासं जोयणाई विक्खम्भेणं बावत्तरि जोयणाइं उर्दू उच्चत्तणं अणेगखम्भ...जाव अच्छरगण...पासाईया० । सभाए णं सुहम्माए तिदिसिं तओ दारा पण्णत्ता, तंजहा-पुरथिमेणं दाहिणेणं उत्तरेणं ते णं दारा सोलस जोयणाई उडे उच्चत्तेणं अट्ठ जोयणाई विक्खम्भेणं तावइयं चेव पवेसेणं सेया वरकणगथूभियागा जाव वणमालाओ, [तेसि णं दाराणं उवरिं अट्ठट्ठ मङ्गलगा झया छत्ताइछत्ता] तेसि णं दाराणं पुरओ पत्तेयं पत्तयं मुहमण्डवे पण्णत्ते, ते णं मुहमण्डवा एगं जोयणसयं
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy