SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ विमाणवत्तव्वया] सुत्तागमे चउविहं णट्टविहिं उवदंसंति तंजहा-अंचियं रिभियं आरभडं भसोलं च । तए णं ते बहवे देवकुमारा य देवकुमारियाओ य चउव्विहं अभिणयं अभिणएंति तंजहादिट्रतियं पाडिंतियं सामन्नोविणिवाइयं अंतोमज्झावसाणियं च । तए णं ते वहवे देवकुमारा य देवकुमारियाओ य गोयमाझ्याणं समणाणं निग्गंथाणं दिव्वं देविढेि दिव्वं देवजुई दिव्वं देवाणुभावं दिव्वं वत्तीसइवद्धं नाडयं उवदंसित्ता समणं भगवंतं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेंति करित्ता वंदंति नमसंति वंदित्ता नमंसित्ता जेणेव सरियाभे देवे तेणेव उवागच्छंति उवागच्छित्ता सूरियाभं देवं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कटु जएणं विजएणं वद्धावेंति बद्धावित्ता एवं आणत्तियं पञ्चप्पिणंति ॥ २४ ॥ तए णं से सूरियाभे देवे तं दिव्यं देविष्टुिं दिव्वं देवजुइं दिव्वं देवाणुभावं पडिसाहरइ पडिसाहरेत्ता खणेणं जाए एगे एगभूए । तए णं से सूरियाभे देवे समणं भगवंतं महावीरं तिकबुत्तो आयाहिणपयाहिणं करेइ २ त्ता वंदइ नमसइ वंदित्ता नमंसित्ता नियगपरिवालसद्धिं संपरिबुडे तमेव दिव्वं जाणविमाणं दुरूहइ दुरूहित्ता जामेव दिसिं पाउब्भूए तामेव दिसि पडिगए ॥ २५ ॥ भंते ! त्ति भयवं गोयमे समणं भगवंतं महावीरं वंदइ नमंसइ वंदित्ता नमंसित्ता एवं वयासी-सूरियाभस्स णं भंते ! देवस्स एसा दिव्वा देविड्डी दिव्वा देवज्जुई दिव्वे देवाणुभावे कहिं गए कहिं अणुप्पविढे ? गोयमा ! सरीरं गए सरीरं अणुप्पवितु। से केणतुणं भंते ! एवं बुच्चइ सरीरं गए सरीरं अणुप्पविढे ? गोयमा ! से जहा नामए कूडागारसाला सिया दुहओ लित्ता गुत्ता गुत्तद्वारा णिवाया णिवायगंभीरा, तीसे गं कूडागारसालाए अदूरसामंते एत्थ ण महेगे जणसमूहे चिट्ठइ, तए णं से जणसमूहे एगं महं अब्भवद्दलगं वा वासवद्दलगं वा महावायं वा एजमाणं पासइ पासित्ता तं कूडागारसालं अंतो अणुप्पविसित्ता णं चिट्ठइ, से तेणटेणं गोयमा! एवं बुच्चइ-'सरीरं अणुप्पविढे' ॥ २६ ॥ कहिं णं भंते ! सूरियाभस्स देवस्स सरियाभे नामं विमाणे पन्नत्ते ? गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ उर्दु चंदिमसृरियगहगणनक्खत्तताराख्वाणं वहूई जोयणाई बहूइं जोयणसयाई एवं सहस्साई सयसहस्साई बहुईओ जोयणकोडीओ जोयणसयकोडीओ जोयणसहस्सकोडीओ बहुईओ जोयणसयसहस्सकोडीओ बहुईओ जोयणकोडाकोडीओ उड्डू दूरं वीईवइत्ता एत्थ णं सोहम्मे नामं कप्पे पन्नत्ते पाईणपडीणायए उदीणदाहिणवित्थिण्णे अद्धचंदसंठाणसंठिए अच्चिमालिभासरासिवण्णाभे असंखेजाओ जोयणकोडाकोडीओ आयामविक्खंभेणं असंखेजाओ जोयणकोडाकोडीओ परिक्खेवेणं एत्थ णं सोहम्माणं देवाणं वत्तीसं विमाणावाससयसहस्साई भवंतीति मक्खायं । ते णं
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy