SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ गट्टविहिपदंसणं] सुत्तागमे यगरइयं गुंजाऽवंककुहरोवगूढं रत्तं तिठाणकरणसुद्धं सकुहरगुंजंतवंसतंतीतलताललयगहसुसंपउत्तं महुरं समं सललियं मणोहरं मिउरिभियपयसंचारं सुरइसुणइवरचारु. रूवं दिव्वं णमुसज्जं गेयं पगीया वि होत्था किं ते ? उद्धुमंताणं संखाणं सिंगाणं संखियाणं खरमुहीणं पेयाणं पिरिपिरियाणं, आहम्मंताणं पणवाणं पडहाणं, अप्फालिजमाणाणं भंभाणं होरंभाणं, तालिजंताणं भेरीणं झल्लरीणं दुंदुहीणं, आलवंताणं मरयाणं मुइंगाणं नंदीमुइंगाणं, उत्तालिजंताणं आलिंगाणं कुंतुंवाणं गोमुहीणं महलाणं, मुच्छिजंताणं वीणाणं विपंचीणं वल्लईणं, कुट्टिजंताणं महंतीणं कच्छभीणं चित्तवीणाणं, सारिजंताणं बद्धीसाणं सुघोसाणं नंदिघोसाणं, फुट्टिजंतीणं भामरीणं छन्भामरीणं परिवायणीणं, छिप्पंतीणं तूणाणं तुंबवीणाणं, आमोडिजंताणं आमोयाणं झंझाणं नउलाणं, अच्छिजंतीणं मुगुंदाणं हुडुक्कीणं विचिक्कीणं, वाइज्जंताणं करडाणं डिंडिमाणं किणियाणं कडम्वाणं, ताडिजंताणं दद्दरिगाणं दद्दरगाणं कुतुंबाणं कलसियाणं मड्डयाणं, आताडिजंताणं तलाणं तालाणं कंसतालाणं, घटिजंताणं रिंगिरिसियाणं लत्तियाणं मगरियाणं सुसुमारियाणं, फूमिज्जंताणं वंसाणं वेलूणं वालीणं परिल्लीणं बद्धगाणं । तए णं से दिव्वे गीए दिव्वे वाइए 'दिव्वे नट्टे एवं अब्भुए सिंगारे उराले मणुन्ने मणहरे गीए भणहरे नहे मणहरे बाइए उप्पिंजलभूए कहकहभूए दिव्वे देवरमणे पवत्ते यावि होत्था । तए णं ते बहवे देवकुमारा य देवकुमारीओ य समणस्स भगवओ महावीरस्स सोत्थियसि रिवच्छनंदियावत्तवद्धमाणगभद्दासणकलसमच्छदप्पणमंगलभत्तिचित्तं णामं दिव्वं नट्टविहिं उवदंसेंति १ ॥ २३ ॥ तए णं ते बहवे देवकुमारा य देवकुमारीओ य सममेव समोसरणं करेंति करित्ता तं चेव भाणियव्वं जाव दिव्वे देवरमणे पवत्ते यावि होत्था । तए णं ते बहवे देवकुमारा य देवकुमारीओ य समणस्स भगवओ महावीरस्स आवडपच्चावडसेढिपसेढिसोत्थियसोवत्थियपूसमाणववद्धमाणगमच्छण्डमगरंडजारमारफुल्लावलिपउमपत्तसागरतरंगवसंतलयापउमलयभत्तिचित्तं णाम दिव्वं णविहिं उवदंसेंति २, एवं च एकिक्रियाए णट्टविहीए समोसरणाइया एसा वत्तव्यया जाव दिव्वे देवरमणे पवत्ते यावि होत्था । तए णं ते बहवे देवकुमारा देवकुमारियाओ य समणस्स भगवओ महावीरस्स ईहामियउसभतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं णामं दिव्वं गट्टविहिं उवदंसेंति ३, एगओ वंकं दुहओ वंकं एगओ खुहं दुहओ खुहं एगओ चक्कवालं दुहओ चक्कवालं चक्कद्धचकवालं णामं दिव्वं णट्टविहिं उवदंसंति ४, चंदावलिपविभत्तिं च सूरावलिपविभत्तिं च वलियावलिपविभत्तिं च हंसावलिप० च एगावलिप० च तारावलिप० च मुत्तावलिप० च कणगावलिप० च रयणावलिप० णामं दिव्यं
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy