SearchBrowseAboutContactDonate
Page Preview
Page 1297
Loading...
Download File
Download File
Page Text
________________ ५० तइयं परिसिई [सावयावस्सयसुत्त संथारयं संथरिता दुरुहिता उत्तरपुरत्याभिमुहे संपलियंकाइआसणे(ण) णिसीइत्ता) करयलसंपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कष्ट एवं व.-"णमोऽत्यु णं अरिहंताणं जाव संपत्ताणं (एवं अणंतसिद्धे णमंसित्ता) "णमोऽत्थु णं अरिहंताणं भगवंताणं आव संपाविउकामाणं" (पडुप्पण्णकाले महाविदेहे खेत्ते विहरमाणतित्थयरे णमंसित्ता सधम्मायरियं सधम्मोवएसयं णमंसामि, साहुपमुहचउब्विहस्स तित्थस्स सव्वजीवरासिस्स य खमावइत्ता पुदिव जे वया पडिवजिया तेसु जे अइयारदोसा लगा ते सव्वे आलोइय पडिकमिय णिदिय णिस्सल्लो होऊण) सव्वं पाणाइवायं पश्चक्खामि, सव्वं मुसावायं पञ्चक्खामि, सव्वं अदिण्णादाणं पञ्चक्खामि, सर्व मेहुणं पञ्चक्खामि, सव्वं परिग्गहं पञ्चक्खामि, सव्वं कोहं माणं जाव मिच्छादसणसलं, सव्वं अकरणिज्जं जोगं पञ्चक्खामि, जावज्जीवाए तिविहं तिविहेणं ण करेमि ण कारवेमि करतंपि अण्णं ण समणुजाणामि मणसा वयसा कायसा, (एवं अट्ठारसपावट्ठाणाई पश्चक्खिता) सव्वं असणं पाणं खाइमं साइमं चउव्विहंपि आहारं पञ्चक्खामि जावज्जीवाए, (एवं चउविहं आहारं पञ्चक्खित्ता) जंपि य इमं सरीरं इ8, केत, पियं, मणुण्णं, मणाम, धिजं, वे(वि)सासियं, संमयं, अणुमयं, बहुमयं, भंडकरंडगसमाणं, रयणकरंगभूयं, मा णं सीयं, मा णं उण्हं, मा णं खुहा, मा णं पिवासा, मा णं वाला, मा णं चोरा, मा णं दंसमसगा, मा णं ताइ(य)य-पित्तिय-संभि(कल्फि)य-सण्णिवाइय-विविहा रोगायंका परिस(हा उ)होवसग्गा (फासा) फुसंतु(तिकट) एवं पि य णं च(रि)रमेहि उस्सास(णी)णिस्सासेहिं वोसिरामित्तिकह (एवं सरीरं वोसिरिता) कालं अणवखमाणे विहरामि, (एवं मे सद्दहणा परूवणा अणसणावसरे पत्ते अणसणे कए फासणाए सुद्धं, एवं) अपच्छिममारणंतियसंलेहणाझूसणाआराहणाए पंच भइयारा आणियश्या ण समायरियव्वा, तं०-(०) इहलोगासंसप्पओगे, परलोगासंसप्पओगे, जीवियासंसप्पओगे, मरणासंसप्पओगे, कामभोगासंसप्पओगे, (मा मज्झ हुआ मरणंतेवि सहापरूवणम्मि अण्णहाभावो,) तस्स मिच्छामि दुक्कडं ॥ अट्ठारहपावहाणाई (गाहाओ-पाणाइवायमलियं, चोरिक मेहुणं दविणमुच्छं। कोहं माणं मार्य, लोहं पिजं तहा दोसं ॥ १॥ कलहं अब्भक्खाणं, पेसुण्णं रइअरइसमाउत्तं । परपरिवार्य माया-, मोसं मिच्छत्तसल्लं च ॥२॥ अरिहंतसिद्धकेवलि-, साहूणं सक्खियं सयं जाई। संसेवियाई सेवा-, वियाई अणुमोइयाई तहा ॥ ३ ॥) तस्स मिच्छामि दुकडे * ॥ १ अण्णे आयरिसे अस्स ठाणे समुच्चयपाढो भासाए लब्भइ तत्तोऽवसेओ। २ 'इच्छामि ठामि०' इओ पच्छा विहीए । *अण्णे पणवीसमिच्छत्तपाढं चउद्दसठाग.
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy