SearchBrowseAboutContactDonate
Page Preview
Page 1291
Loading...
Download File
Download File
Page Text
________________ बीयं परिसिटुं [सामाइयसुत्तं यगहणविही-पढमं भूमिआसणरयहरणिमुहपोत्तियाईणं पडिलेहणा कायव्वा, तओ भूमि जयणाए पमज्जित्ता आसणमत्थरियव्वं । पुणो मुहपोत्तियं मुहे बंधिऊण आसणाओ किंचि दूरं चिठ्ठिन्तु 'तिक्युत्तो' इच्चणेण गुरुवंदणा कायव्वा । जद ण होंतु मुणिणो तो पुव्वाभिमुहेण वा उत्तराभिमुहेण वा सीमंधरसामिस्स विहरमाणतित्थयरस्स भाववंदणा करणिज्जा । तओ णमोकारसुत्ताओ आरब्भ जाव 'तस्स उत्तरीसुत्तं' मणसा चेव उच्चारेज, तओ झाणावत्थाए जिणमुद्दाए वा जोगमुद्दाए वा सुत्तिसंपुडमुद्दाए वा खग्गासणेण वा 'इरियावहियामुत्त' मणसा चेव काउस्सग्गावत्थाए पढियव्यं, तओ ‘णमो अरिहंताणं' मणसा तहा फुडस्वेण उच्चारित्ता काउस्सग्गो पारियव्यो । तओ 'लोगस्स०' तयणंतरं गुरुं वंदित्तु 'करेमि भंते !' पढियव्वं । 'जाव-णियम' इच्चणेण जेत्तियाइं सामाइयाई काउमिच्छेज तेत्तियमुहुत्तकालस्म मसि चिंतणं किच्चा उवविसित्तु आसणे जहाविही ‘णमोऽत्यु णं.' तिक्वुत्तो पढियव्वं । पढमं सिद्धाणं, बीयं अरिहंताणं, तइयं णमोऽत्यु णं मम धम्मगुरुस्स धम्मायरियस्स धम्मोवएसयस्स' त्ति । सामाइए काउस्सग्गो वा सज्झाओ वा वक्खाणसवणं वा अत्तचिंतणं वा कायव्वं । सामाइयपारणविही सामाइयकालसमत्तीए जद्दा हेढा णमोकारसुत्ताओ आरद्ध जाव 'लोगस्स०' उच्चारणं, तओ सामाइयपारणपाटो पढियव्यो, तयणंतरं पुवुत्तविहिणा ‘णमोऽत्यु णं०' तिक्वुत्तो, तओ तिक्ग्युत्तो णमोकारस्स काउस्सग्गो कायव्यो । एवं अहाविही सामाइयं पालिय भवइ ।] मणसो दस दोसा-अविवेक जसोकित्ती, लाभत्थी गर्व भय णियाणथी। संसयरोसअविणेउ, अबहुमीण ए दोसा भणियव्वा ॥१॥ दस वइदोसाकुवयेण सहसाकारे, सछंदै संखे कलेहं च । विगही वि हाँसोऽमुद्धं, जिरवेखो मुणमुंणा दोसा दस ॥ १॥ बारस कायदोसा-कुआसणं चलोसणं चलैदिट्ठी, सार्वजकिरिया-लंबणाकुंचणपसारणं । आलस्स मोडणं मल विमर्मासणं, णिही कंपणं ति बारस कायदोसा ॥ १ ॥ वत्तीसं वंदणादोसा-अाठियं च थेद्धं च, पविद्धं परिपिंडियं । टोलेंगइ अंर्कुसं चेव, तहा कच्छभैरिंगियं ॥ १ ॥ मन्छुव्वत मणमा-, पउँढे तह य वेइयाबद्धं । भयेसा चेव भयंते, मित्ती गाय कोरणं ॥ २ ॥ तणियं पडिणियं चेव, रुटुं तजियमेव य । सढं च हीलियं चेव, तहा विष्पलिडंचियं ॥ ३ ॥ दिद्वैमदिटुं च तहा, सिंगं च कैरमोयणं । आलिदैमणालिद्धं, ॐणं उत्तरेंचुलियं ॥ ४ ॥ भूयं च और चेव, चुडिलियं अपच्छिमं । बत्तीसदोसपरिमुद्धं, किनकम्म पउंजए ॥ ५ ॥ एगूणवीसं काउस्सग्गदोसा-घोडग लया य खेमे, को
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy