________________
लोयंतियदेवविण्णत्ती]
पढम परिसिटुं
पाणं खाइमं साइमं आसाएमाणा विसाएमाणा परि जेमाणा परिभाएमाणा एवं वा विहरंति ॥ १०४ ॥ जिमियभुत्तुत्तरागया वि य णं समाणा आयंता चोक्खा परमसु(इ)ईभूया तं मित्तनाइनियगसयणसंबंधिपरिजणं नायए खत्तिए य विउलेणं पुप्फवत्थगंधमल्लालंकारेणं सक्कारेंति सम्माणेति सकारिता सम्माणित्ता तस्सेव मित्तनाइनियगसयणसंबंधिपरि(य)जणस्स नाया(ण य)णं खत्तियाण य पुरओ एवं वयासीपुटिव पि (य) णं देवाणुप्पिया ! अम्हं एयंसि दारगंसि गम्भं वकंतंसि समाणंसि इमे एयारूवे अब्भत्थिए जाव समुप्पज्जित्था-जप्पभिई च णं अम्हं एस दारए कुच्छिसि गब्भत्ताए वकंते तप्पभिई च णं अम्हे हिरण्णेणं वड्डामो, सुवण्णेणं धणेणं धन्नेणं रजेणं जाव सावइज्जेणं पीइसकारेणं अईव अईव अभिवड्डामो, सामंतरायाणो वसमागया य । तं जया णं अम्हं एस दारए जाए भविस्सइ तया णं अम्हे एयस्स दारगस्स इमं एयाणुरूवं गुण्णं गुणनिप्फन्नं नामधिकं करिस्सामो वद्धमाणुत्ति, ता अज अम्ह मणोरहसंपत्ती जाया, तं होउ णं अम्हं कुमारे वद्धमाणे नामेणं ॥ १०५-१०७ ॥ समणे भगवं महावीरे कासवगुत्तेणं, तस्स णं तओ नामधिज्जा एवमाहिजंति, तंजहा-अम्मापिउसंतिए वद्धमाणे, सहसंमुइयाए समणे, अयले भयभेरवाणं प(री)रिसहोवसग्गाणं खंतिखमे पडिमाण पालए धीमं अरइरइसहे दविए वीरियसंपन्ने देवेहिं से नामं कयं 'समणे भगवं महावीरे' ॥ १०८ ॥ समणस्त णं भगवओ महावीरस्स पिया कासवगुत्तेणं, तस्स णं तओ नामधिज्जा एवमाहिज्जति, तंजहा-सिद्धत्थेइ वा, सिजसेइ वा, जसंसेइ वा । समणस्स णं भगवओ महावीरस्स माया वासि(स)ट्ठी गुत्तेणं, तीसे तओ नामधिज्जा एवमाहिज्जति, तंजहा-तिसलाइ वा, विदेहदिन्नाइ वा, पीइकारिणीइ वा । समणस्स णं भगवओ महावीरस्म पित्तिजे सुपासे, जि? भाया नंदिवद्धणे, भगिणी सुदंसणा, भारिया जसोया कोडिन्ना गुत्तेणं । समणस्स णं भगवओ महावीरस्स धूया कास (व)वी गुत्तेणं, तीसे दो नामधिज्जा एवमाहिति, तंजहा-अणोजाइ वा, पियदंसणाइ वा । समणस्त थे भगवओ महावीरस्स नत्तुई कोसिय(कासव)गुत्तेणं, तीसे णं दो नामधिज्जा एवमाहिज्जति, तंजहा-सेसवईइ वा, जसवईइ वा ॥ १०९॥ समणे भगवं महावीरे दक्खे दक्खपइन्ने पडिरूवे आलीणे भद्दए विणीए नाए नायपुत्ते नायकुलचंदे विदेहे विदेह दिन्ने विदेहजच्चे विदेहसमाले तीसं वासाई विदेहंसि कटु अम्मापिऊहिं देवत्तगएहिं गुरुमहत्तरएहिं अब्भणुण्णाए समत्तपइन्ने पुणरवि लोगंतिएहिं जीयकप्पिएहिं देवहिं ताहिं इट्ठाहिं जाव बग्गृहि अणवरयं अभिनंदमाणा य अभिथुव्वमाणा य एवं वयासी-जय जय नंदा !, जय जय भद्दा ! भदं ते, जय जय खत्तियवरवसहा !,