SearchBrowseAboutContactDonate
Page Preview
Page 1254
Loading...
Download File
Download File
Page Text
________________ तिसलाए सुविणदसणं] पढम परिसिढे उप्पयमाणे २ जेणामेव सोहम्मे कप्पे सोहम्मवडिंसए विमाणे सक्कंसि सीहासणंसि सक्के देविंदे देवराया तेणामेव उवागच्छइ २ त्ता सक्कस्स देविंदस्स देवरन्नो एयमाणत्तियं खिप्पामेव पच्चप्पिणइ ॥ २८ ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जेसे वासाणं तच्चे मासे पंचमे पक्खे आसोयबहुले तस्स णं आ(अस्)सोयवहुलस्स तेरसीपक्खेणं बासीइराइदिएहिं विइकंतेहिं तेसीइमस्स राइंदियस्स अंतरा वट्टमा(णस्स)णे हियाणुकंपएणं देवेणं हरिणेगमेसिणा सक्कवयणसंदिटेणं माहणकुंडग्गामाओ नयराओ उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ खत्तियकुंडग्गामे नयरे नायाणं खत्तियाणं सिद्धत्थस्स खत्तियस्स कासवगुत्तस्स भारियाए तिसलाए खत्तियाणीए वासिट्ठसगुत्ताए पुव्वरत्तावरत्तकालसमयंसि हत्युत्तराहिं नक्खत्तेणं जोगमुवागएणं अव्वाबाहं अव्वाबाहेणं कुच्छिसि गब्भत्ताए साहरिए ॥ २९ ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे तिन्नाणोवगए यावि हुत्था, तंजहा-साहरिजिस्सामित्ति जाणइ, साहरिजमाणे न जाणइ, साहरिएमित्ति जाणइ ॥ ३० ॥ जं रयणिं च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ तिसलाए खत्तियाणीए वासिठ्ठसगुत्ताए कुच्छिसि गब्भत्ताए साहरिए तं रयणिं च णं सा देवाणंदा भाहणी सयणिज्जंसि सुत्तजागरा ओहीरमाणी २ इमेयाख्वे उराले कल्लाणे सिवे धन्ने मंगल्टे सस्सिरीए चउद्दसमहासुमिणे तिसलाए खत्तीयाणीए हडेत्ति पासित्ताणं पडिबुद्धा, तंजहा-गय जाव सिहिं च ॥ ३१ ॥ ज रयणिं च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ तिसलाए खत्तियाणीए वासिट्ठसगुत्ताए कुच्छिसि गब्भत्ताए साहरिए तं रयणिं च णं सा तिसला खत्तियाणी तंसि तारिसगंसि वासघरंसि अभितरओ सचित्तकम्मे बाहिरओ दूमियघट्ठमढे विचित्तउलोयचिल्लियतले मणिरयणपणासियंधयारे बहुसमसुविभत्तभूमिभागे पंचवन्नसरससुरभिमुक्कपुप्फपुंजोवयारकलिए कालागुरुपवरकुंदुरुक्कतुरुकडझंतधूवमघमघंतगंधुद्धयाभिरामे सुगंधवरगंधिए गंधवट्टिभूए तंसि तारिसगंसि सयणिजंसि सालिंगणवट्टिए उभओ बिब्बोयणे उभओ उन्नए मज्झे णयगंभीरे गंगापुलिणवालुयाउद्दालसालिसए ओयवियखोमियदुगुल्लपट्टपडिच्छन्ने सुविरइयरयत्ताणे रत्तनुयसंवुए सुरम्मे आइणगख्यबूरनवणीयतूलतुलफासे सुगंधवरकुसुमचुन्नसयणोवयारकलिए, पुव्वरत्तावरत्तकालसमयसि मुत्तजागरा ओहीरमाणी २ इमेयासवे उराले जाव चउद्दसमहासुमिणे पासित्ताणं १हिएण-अप्पणो इंदस्स य हियकारिणा तहा अणुकंपएणं-भगवओ भत्तणं ति अहो ।
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy