SearchBrowseAboutContactDonate
Page Preview
Page 1247
Loading...
Download File
Download File
Page Text
________________ ११७२ [ आवस्यसुतं आ० अ० ४] अण्णत्थऽणाभोगेणं सहसागारेणं लेवालेवेणं गिहत्थसंसद्वेणं उक्खित्तविवेगेणं पडुच्चमक्खिणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्व समाहिवत्तियागारेणं वोसिरामि ॥ १० ॥ [ पच्चक्खाणपारणविही - उग्गए सरे णमुक्कारसहियं···जांव पच्चक्खाणं कयं तं सम्मं काएण फासियं पालियं सोहियं तीरियं किट्टियं आराहियं अणुपालियं भवइ जं च न भवइ तस्स मिच्छामि दुक्कडं । ] मोत्थु णं अरिहंताणं भगवंताणं आइगराणं तित्ययराणं सयंसंबुद्धाणं पुरमुत्तमाणं पुरिससीहाणं पुरिसवरपुंडरियाणं पुरिसवरगंधहत्थीणं लोगुत्तमाणं लोगनाहाणं लोहिया लोगपवाणं लोगपज्जोयगराणं अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं जीवदयाणं बोहिदयाणं धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतच कवट्टीणं, दी ( वो ) त्रता (णं) णसरणगइपद्वाणं अप्पडिहयवरमाणदंसणधराणं वियट्टछउमाणं जिणाणं जावयाणं तिष्णाणं तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोयगाणं सव्वष्णूणं सव्वदरिसीणं सिवमयलमस्यमणंत मक्खयमव्वाबाहमपुणरावित्तिसिद्धिगइनामधेयं ठाणं संपत्ताणं नमो जिणाणं जियभयाणं [ठाणं संपाविउका(मस्स)माणं ] ॥ इइ छटुं पञ्चक्खाणावस्सयं समत्तं ॥ ६ ॥ ॥ आवस्सयसुत्तं समत्तं ॥ तस्समत्तीए बत्तीसं सुत्ताइं समत्ताई तेसिं समत्तीए सुत्तागमे समत्ते सुत्ताग ॥ सव्वसिलोगसंखा ७२००० ।। १ एएसिं दसहं पच्चक्खाणाणं अण्णयरं पच्चक्खाणं पञ्चक्खित्ता सामाइयमाइयाणं छण्हमावस्सयाणमइयारसंबधिमिच्छामि - दुक्कडं दवा दुक्खुत्तो 'णमोत्थु णं०' दाहिणं जाणं भूमी संठवित्तु वामं जाणं उद्धुं किच्चा पंजलिउडेग पढिज्जइ । राइए पच्चक्खाणे जहाधारणत्ति विसेसो । २ अरिहापखे । ३ पञ्चंतरे छद्वावस्सय पच्छा एसो पाढोऽहिगो लब्भइ - इच्छाकारेण संदिसह भगवं अ० अभितरं देवसियं खामेउ इच्छं खामेमि देवसियं जं किंचि य अपत्तियं प० भत्तपाणे विणए वेग्रावचे आलावे संलावे उच्चासणे समासणे अंतरभासाए अपरभासाए जं किंचि मज्झं विणयपरिहीणं सुमं (थो) वा बायरं (बहुं) वा तुब्भे जाणह अहं न जाणामि तस्स मिच्छामि दुक्कडं । ४ सावयावस्सयविसए परिसिद्धं दटुव्वं ।
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy