SearchBrowseAboutContactDonate
Page Preview
Page 1244
Loading...
Download File
Download File
Page Text
________________ आ० ४] सुत्तागमे ११६९ अबंभे, एगूणवीसाए णायज्झयणेहिं, वीसाए असमाहि(ट्ठा)ठाणेहि, एगवीसाए सबलेहिं, बावीसाए परीसहेहिं, तेवीसाए सूयगडज्झयणेहिं, चउवीसाए देवेहिं, पणवीसाए भावणाहिं, छव्वी साए दसाकप्पववहाराणं उद्देसणकाले(णं)हिं, सत्तावीसाए अणगारगुणेहिं, अट्ठावीसाए आयारपकप्पेहि, एगूणतीसाए पावसुय(८)पसंगेहिं, तीसाए महामोहणीयट्ठाणेहिं, एगतीसाए सिद्धा-इ-गुणेहिं, बत्तीसाए जोगसंगहेहि, तेत्तीसाए आसायणाहिं; अरिहंताणं आसायणाए, सिद्धाणं आसायणाए, आयरियाणं आसायणाए, उवज्झायाणं आसायणाए, साहूणं आसायणाए, साहुणीणं आसायणाए, सावयाणं आसायणाए, सावियाणं आसायणाए, देवाणं आसायणाए, देवीणं आसायणाए, इहलोगस्स आसायणाए, परलोगस्स आसायणाए, केवलीणं आसायणाए, केवलिपण्णत्तस्स धम्मस्स आसायणाए, सदेवमणुयासुरस्स लोगस्त आसायणाए, सव्वपाणभूयजीवसत्ताणं आसायणाए, कालस्स आसायणाए, सुयस्स आसायणाए, सुयदेवयाए आसायणाए, वायणायरियस्स आसायणाए; जं वाइद्धं, वच्चामेलियं, हीणक्खरं, अच्चक्खरं, पयहीणं, विणयहीणं, जोगहीणं, घोसहीणं, मुट्ठदिण्णं, दुपडिच्छियं, अकाले कओ सज्झाओ, काले न कओ सज्झाओ, असज्झाइए सज्झाइयं, सज्झाइए न सज्झाइयं; तस्स मिच्छामि दुक्कडं ॥ ६ ॥ नमो चउवीसाए तित्थयराणं उसभाइमहावीरपजवसाणाणं । इणमेव णिग्गंथं पावयणं सच्चं, अणुत्तरं, केवलियं, पडिपुण्णं, नेयाउयं, संसुद्धं, सल्लगत्तणं, सिद्धिमग्गं, मुत्तिमग्गं, निजाणमग्गं, निव्वाणमग्गं, अवितहमविसं(दिद्धं)धि, सव्वदुक्खपहीणमग्गं । इत्थं ठिया जीवा सिझंति, बुज्झति, मुच्चंति, परिनिव्वायंति, सव्वदुक्खाणमंत करेंलि । तं धम्म सद्दहामि, पत्तियामि, रोएमि, फासेमि, पालेमि, अणुपालेमि । तं धम्मं सद्दहतो, पत्तियंतो, रोयंतो, फासंतो, पालंतो, अणुपालंतो । तस्स धम्मस्स केवलिपण्णत्तस्स अब्भुट्ठिओमि आराहणाए, विरओमि विराहणाए । असंजमं परियाणामि, संजमं उवसंपज्जामि । अबंभ परियाणामि, बंभ उवसंपजामि । अकप्पं परियाणामि, कप्पं उवसंपजामि । अन्नाणं परियाणामि, नाणं उवसंपजामि। अकिरियं परियाणामि, किरियं उवसंपन्जामि । मिच्छत्तं परियाणामि, सम्मत्तं उवसंपजामि । अबोहिं परियाणामि, बोहिं उवसंवज्जामि। अमग्गं परियाणामि, मग्गं उवसंपजामि। जं संभरामि जं च न संभरामि, जं पडिकमामि जं च न पडिकमामि, तस्स सव्वस्स देवसियस्स अइयारस्त पडिकमामि । समणोऽहं संजयविर यपडियपच्चक्खायपावकम्मे अनियाणो दिद्विसंपण्णो मायामोसविवजिओ, अड्डाइजेमु दीवसमुद्देसु पण्णरससु कम्मभूमिमु १ समणीओ 'समणी है' "कम्मा' °णा' ovणा' 'या' ति बोल्लंति । ७४ मुत्ता.
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy