SearchBrowseAboutContactDonate
Page Preview
Page 1227
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे ११५२ [अणुभोगदारसुत्तं खंधपएसो, एवं ते अणवत्था भविस्सइ, तं मा भणाहि-भइयव्वो पएसो, भणाहिधम्मे पएसे से पएसे धम्मे, अहम्मे पएसे से पएसे अहम्मे, आगासे पएसे से पएसे आगासे, जीवे पएसे से पएसे नोजीवे, खंधे पएसे से पएसे नोखंधे"। एवं वयंत सद्दनयं समभिरूढो भणइ-"जं भणसि-धम्मपएसे से पएसे धम्मे जाव जीवे पएसे से पएसे नोजीवे खंधे पएसे से पएसे नोखंधे तं न भवइ” । “कम्हा ?” “इत्थं खलु दो समासा भवंति, तंजहा-तप्पुरिसे य १ कम्मधारए य २ । तं ण णज्जइ कयरेणं समासेणं भणसि ? किं तप्पुरिसेणं, किं कम्मधारएणं ? जइ तप्पुरिसेणं भणसि तो मा एवं भणाहि, अह कम्मधारएणं भणसि तो विसेसओ भणाहि-धम्मे य से पएसे य से पएसे धम्मे, अधम्मे य से पएसे य से पएसे अधम्मे, आगासे य से पएसे य से पएसे आगासे, जीवे य से पएसे य से पएसे नोजीवे, खंधे य से पएसे य से पएसे नोखंधे"। एवं वयंतं समभिरूढं संपइ एवंभूओ भणइ-"जं जं भणसि तं तं सव्वं कसिणं पडिपुण्णं निरवसेसं एगगहणगहियं देसे वि मे अवत्थू, पएसे वि मे अवत्थू'। सेत्तं पएसदिढतेणं । सेत्तं नयप्पमाणे ॥ १४६ ॥ से किं तं संखप्पमाणे ? संखप्पमाणे अट्ठविहे पण्णत्ते । तंजहा-नामसंखा १ ठवणासंखा २ दव्यसंखा ३ ओवम्मसंखा ४ परिमाणसंखा ५ जाणणासंखा ६ गणणासंखा ७ भावसंखा ८ । से किं तं नामसंखा? नामसंखा-जस्स णं जीवस्स वा जाव सेत्तं नामसंखा । से किं तं ठवणासंखा ? ठवणासंखा-जं णं कठ्ठकम्मे वा पोत्थकम्मे वा जाव सेत्तं ठवणासंखा । नामठवणाणं को पइविसेसो ? नामं आवकहियं, ठवणा इत्तरिया वा होज्जा आवकहिया वा होना। से किं तं दव्वसंखा ? दव्यसंखा दुविहा पण्णत्ता । तंजहा-आगमओ य १ नोआगमओ य २ जाव से किं तं जाणयसरीरभवियसरीरवइरित्ता दव्वसंखा ? जाणयसरीरभवियसरीरवइरित्ता दव्वसंखा तिविहा पण्णत्ता । तंजहा-एगभविए १ बद्धाउए २ अभिमुहनामगोत्ते य ३ । एगभविए णं भंते ! “एगभविए' त्ति कालओ केव चिरं होइ ? जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं पुव्वकोडी । वद्धाउए णं भंते ! 'बद्धाउए' त्ति कालओ केवञ्चिरं होइ ? जहण्णेणं अंतोमुहुत्तं, उकोसेणं पुव्वकोडीतिभागं । अभिमुहनामगोत्ते णं भंते ! 'अभिमुहनामगोए' त्ति कालओ केवच्चिरं होइ ? जहण्णेणं एक समयं, उक्कोसेणं अंतोमुहुत्तं । इयाणिं को नओ के संखं इच्छइ ? तत्थ णेगमसंगहववहारा तिविहं संखं इच्छंति, तंजहा-एगभवियं १ बद्धाउयं २ अभिमुहनामगोत्तं च ३। उज्जुसुओ दुविहं संखं इच्छइ, तंजहा-बद्धाउयं च १ अभिमुहनामगोत्तं च २ । तिणि सद्दनया अभिमुहनामगोत्तं संखं इच्छंति । सेत्तं जाणयसरीरभवियसरीरवइरित्ता दव्वसंखा। सेत्तं नोआगमओ दव्वसंखा । सेत्तं दव्वसंखा।
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy