SearchBrowseAboutContactDonate
Page Preview
Page 1225
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे [ अणुओगदारसुतं प्पमाणे ३ सुहुमसंपरायचरित्तगुणप्पमाणे ४ अहक्खाय चरित्तगुणप्पमाणे ५ । सामाइयचरित्तगुणप्पमाणे दुविहे पण्णत्ते । तंजहा - इत्तरिए य १ आवकहिए य २ । छेओवट्ठावणचरित्तगुणप्पमाणे दुविहे पण्णत्ते । तंजहा - साइयारे य १ निरइयारे य २ । परिहारविसुद्धियचरित्तगुणप्पमाणे दुविहे पण्णत्ते । तंजहा णिव्विसमाणए य १ चिकाइ य २ । हुमसंपरायचरित्तगुणप्पमाणे दुविहे पण्णत्ते । तंजहा - संकिलिस्समाणए य १ विसुज्झमाणए य २ अहवा मुहुमसंपरायचरित्तगुणप्पमाणे दुविहे पण । जहा - पडिवाई य १ अपडिवाई य २ । अहक्खायचरित्तगुणप्पमाणे दुविहे पण्णत्ते । तंजहा- पडिवाई य १ अपडिवाई य २ । अहवा अहक्खायचरित्तगुणमा दुविहे पत्ते । तंजहा छउमत्थिए य १ केवलिए य २ । सेत्तं चरित्तगुणप्पमाणे । सेत्तं जीवगुणप्पमाणे । सेत्तं गुणप्पमाणे ॥ १४५ ॥ से किं तं नयप्पमाणे ? नयप्पमाणे तिविहे पण्णत्ते । तंजहा - पत्थगदितेणं १ वसहिदितेणं २ पएसदिŚतेणं ३ । से किं तं पत्थगदिद्वंतेणं ? पत्थगदितेणं - से जहाणामए के पुरिसे परसुं गहाय अडविसमहुत्तो गच्छेज्जा, तं पासित्ता केइ वएज्जा - " कर्हि भवं गच्छसि ?” अविसुद्धो गमो भणइ - " पत्थगस्स गच्छामि " । तं च केइ छिंदमाणं पासित्ता वएज्जा -“किं भवं छिंदसि ?” विसुद्धो णेगमो भणइ - " पत्थयं छिंदामि” । तं च केइ तच्छमाणं पासित्ता वएजा - " किं भवं तच्छसि ?" विसुद्वतराओ गमो भइ - " पत्थयं तच्छामि " । तं च केइ उक्कीरमाणं पासित्ता वएज्जा - " किं भवं उक्कीरसि ?” विसुद्धतराओ गमो भइ - " पत्थयं उक्कीरामि" । तं च केइ विलि - हमाणं पासित्ता वजा - " किं भवं विलिहसि ?" विसुद्धतराओ गमो भणइ - " पत्थयं विलिहामि । एवं विसुद्धतरस्स णेगमस्स नामाउडिओ पत्थओ । एवमेव ववहा - रस्स वि । संगहस्स चियमियमेज्जसमारूढो पत्थओ | उज्जसुयस्स पत्थ पत्थओ, मेज्जं पि पत्थओ । तिन्हं सहनयाणं पत्थयस्स अत्याहिगारजाणओ जस्स वा वसेणं पत्थओ निम्फज्जइ । सेत्तं पत्थयदितेणं । से किं तं वसहिदिट्टंतेणं ? वसहिदिट्ठतेणं-से जहानामए केइ पुरिसे कंचि पुरिसं वएजा - "कहिं भवं वससि ?” तं अविसुद्ध गमो भइ - "लोगे वसामि ” । “लोगे तिविहे पण्णत्ते तंजहा- उढलोए १ अहोलो २ तिरियलोए ३ तेसु सव्वेसु भवं वससि ?" विसुद्धो णेगमो भणइ“तिरियलोए वसामि” । “ तिरियलोए जंबुद्दीवाइया सयंभूरमणपज्जवसाणा असंखिज्जा दीवसमुद्दा पण्णत्ता तेसु सव्वेसु भवं वससि ?" विसुद्धतराओ णेगमो भणइ"जंबुद्दीवे वसामि” । “जंबुद्दीवे दस- खेत्ता पण्णत्ता तंजहा भरहे १ एरवए २ हेमवए ३ एरण्णवए ४ हरिवस्से ५ रम्मगवस्से ६ देवकुरू ७ उत्तरकुरू ८ पुग्व ११५०
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy