SearchBrowseAboutContactDonate
Page Preview
Page 1217
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे [अणुओगदारसुत्तं खिजा मणुस्सा, असंखिज्जा वाणमंतरा, असंखिजा जोइसिया, असंखिज्जा वेमाणिया, अणंता सिद्धा, से एएणटेणं गोयमा ! एवं वुच्चइ-नो संखिज्जा, नो असंखिज्जा, अणंता॥ १४२॥ कइविहा णं भंते ! सरीरा पण्णत्ता ? गोयमा ! पंच सरीरा पण्णत्ता। तंजहा-ओरालिए १ वेउव्विए २ आहारए ३ तेयए ४ कम्मए ५ । णेरइयाणं भंते ! कइ सरीरा पण्णत्ता ? गोयमा ! तओ सरीरा पण्णत्ता। तंजहा-वेउव्विए १ तेयए २ कम्मए ३ । असुरकुमाराणं भंते ! कइ सरीरा पण्णत्ता ? गोयमा ! तओ सरीरा पण्णत्ता । तंजहा-वेउव्विए १ तेयए २ कम्मए ३ । एवं तिण्णि तिण्णि एए चेव सरीरा जाव थणियकुमाराणं भाणियव्वा । पुढविकाइयाणं भंते ! कइ सरीरा पण्णत्ता ? गोयमा ! तओ सरीरा पण्णत्ता। तंजहा-ओरालिए १ तेयए २ कम्मए ३ । एवं आउतेउवणस्सइकाइयाण वि एए चेव तिण्णि सरीरा भाणियव्वा । वाउकाइयाणं भंते ! कइ सरीरा पण्णत्ता ? गोयमा ! चत्तारि सरीरा पण्णत्ता। तंजहा-ओरालिए १ वेउव्विए २ तेयए ३ कम्मए ४ । बेइंदियतेइंदियचउरिंदियाणं जहा पुढवीकाइयाणं । पंचिंदियतिरिक्खजोणियाणं जहा वाउकाइयाणं । मणुस्साणं भंते ! कइ सरीरा पण्णत्ता ? गोयमा ! पंच सरीरा पण्णत्ता । तंजहा-ओरालिए १ वेउव्विए २ आहारए ३ तेयए ४ कम्मए ५ । वाणमंतराणं जोइसियाणं वेमाणियाणं जहा णेरइयाणं । केवइया णं' भंते ! ओरालियसरीरा पण्णत्ता ? गोयमा दुविहा पण्णत्ता। तंजहा-बद्धलगा य १ मुक्केल्लगा य २ । तत्थ णं जे ते बद्धलगा ते णं असंखिज्जा, असंखिज्जाहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति कालओ, खेत्तओ असंखेज्जा लोगा। तत्थ णं जे ते मुक्केलगा ते णं अणंता, अणंताहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति कालओ, खेत्तओ अणंता लोगा, दव्वओ अभवसिद्धिएहिं अणंतगुणा, सिद्धाणं अणंतभागो । केवइया णं भंते ! वेउव्वियसरीरा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता । तंजहा-बद्धलगा य १ मुक्केल्लगा य २ । तत्थ णं जे ते बद्धलगा ते णं असंखिज्जा, असंखेजाहिं उस्सप्पिणिओसप्पिणीहिं अवहीरंति कालओ, खेत्तओ असंखिज्जाओ सेढीओ पयरस्स असंखेजइभागो। तत्थ णं जे ते मुक्केलगा ते णं अणंता, अणंताहिं उस्सप्पिणिओसप्पिणीहिं अवहीरंति कालओ, सेसं जहा ओरालियस्स मुक्केलगा तहा एए वि भाणियव्वा । केवइया णं भंते ! आहारगसरीरा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता । तंजहा-बल्लिया य १ मुक्केलया य २ । तत्थ णं जे ते बद्धलया ते णं सिय अस्थि सिय णत्थि, जइ अत्थि जहण्णेणं एगो वा दो वा तिण्णि वा, उक्कोसेणं सहस्सपुहत्तं । मुक्केल्लया जहा ओरालिया तहा भाणियव्वा । .. १ कइविहाणं।
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy