SearchBrowseAboutContactDonate
Page Preview
Page 1215
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे ११४० [अणुओगदारसुत्तं उक्कोसेणं छव्वीसं सागरोवमाई । मज्झिममज्झिमगेवेजविमाणेसु णं भंते ! देवाणं.? गोयमा ! जहण्णेणं छव्वीसं सागरोवमाई, उक्कोसेणं सत्तावीसं सागरोवमाई । मज्झिमउवरिमगेवेजविमाणेसु णं भंते ! देवाणं० ? गोयमा ! जहण्णेणं सत्तावीसं सागरोवमाइं, उक्कोसेणं अट्ठावीसं सागरोवमाई । उवरिमहेछिमगेविजविमाणेमु णं भंते ! देवाणं० ? गोयमा ! जहण्णेणं अट्ठावीसं सागरोवमाइं, उनोसेणं एगूणतीसं सागरोवमाइं । उवरिममज्झिमगेविजविमाणेसु णं भंते ! देवाणं० ? गोयमा ! जहण्णेणं एगूणतीसं सागरोवमाइं, उक्कोसेणं तीसं सागरोवमाइं । उवरिमउवरिमगेविजविमाणेसु णं भंते ! देवाणं० ? गोयमा ! जहण्णेणं तीसं सागरोबमाई, उक्कोसेणं इक्कतीसं सागरोवमाइं । विजयवेजयंतजयंतअपराजियविमाणेसु णं भंते ! देवाणं केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहण्णेणं इकतीसं सागरोवमाई, उक्कोसेणं तत्तीसं सागरोवमाइं । सव्वठ्ठसिद्धे णं भंते ! महाविमाणे देवाणं केवइयं कालं ठिई पण्णत्ता ? गोयमा ! अजहण्णमणुकोसेणं तेत्तीसं सागरोवमाइं । सेत्तं सुहुमे अद्धापलिओबमे । सेत्तं अद्धापलिओवमे ॥ १४० ॥ से किं तं खेत्तपलिओवमे ? खेत्तपलिओवमे दुविहे पण्णत्ते । तंजहा-सुहुमे य १ वावहारिए य २ । तत्थ णं जे से मुहुमे से ठप्पे । तत्थ णं जे से वावहारिए-से जहानामए पल्ले सिया-जोयणं आयामबिक्खंभेणं, जोयणं उव्वेहेणं, तं तिगुणं सविसेसं परिक्खेवेणं, से णं पल्ले एगाहियबेयाहियतेयाहिय जाब भरिए वालग्गकोडीणं, ते णं वालग्गा णो अग्गी डहेजा जाव णो पूइत्ताए हव्यमागच्छेज्जा, जे णं तस्स पल्लस्स आगासपएसा तेहिं वालग्गेहिं अप्फुण्णा तओ णं समए समए एगमेगं आगासपएसं अवहाय जावइएणं कालेणं से पल्ले खीणे जाव णिहिए भवइ से तं वावहारिए खेत्तपलिओवमे । गाहा-एएसिं पल्लाणं, कोडाकोडी भवेज दसगुणिया । तं ववहारियस्स खेत्तसागरोवमस्स, एगस्स भवे परिमाणं ॥१॥ एएहिं बावहारिएहिं खेत्तपलिओवमसागरोवमेहिं किं पओयणं ? एएहिं वावहारिएहिं खेत्तपलिओवमसागरोवमेहिं णत्थि किंचिप्पओयणं, केवलं पण्णवणा पण्णविजइ । सेत्तं वावहारिए खेत्तपलिओवमे । से किं तं सुहुमे खेत्तपलिओवमे ? सुहुमे खेत्तपलिओवमे-से जहाणामए पल्ले सिया-जोयणं आयामविक्खंभेणं जाव तं तिगुणं सविसेसं परिवग्वेवेणं, से णं पल्ले एगाहियबेयाहियतेयाहिय जाव भरिए वालग्गकोडीणं, तत्थ णं एममेगे वालग्गे असंखिजाइं खंडाइं कज्जइ, ते णं वालग्गा दिट्ठिओगाहणाओ असंग्वेज्जइभागमेत्ता सुहुमस्स पणगजीवस्स सरीरोगाहणाओ असंखेजगुणा, ते णं बालग्गा नो अग्गी डहेजा जाव नो पूइत्ताए हव्वमागच्छेज्जा, जे णं तस्स पल्लस्स आगासपएसा तेहिं वालग्गेहि अप्फुण्णा वा अणाफुण्णा वा तओ णं समए समए एगमेगं आगास
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy