SearchBrowseAboutContactDonate
Page Preview
Page 1205
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे [अणुओगदारसुत्तं वेउव्विया जहा सोहम्मे तहा भाणियव्वा । जहा सणंकुमारे तहा माहिंद वि भाणियव्वा । बंभलंतगेसु भवधारणिज्जा-जहण्णेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं पंचरयणीओ । उत्तरवेउव्विया जहा सोहम्मे । महासुक्कसहस्सारेसु भवधारणिज्जा-जहण्णेणं अंगुलस्स असंखेजइभागं, उक्कोसेणं चत्तारि रयणीओ । उत्तरवेउ. व्विया जहा सोहम्मे । आणयपाणयआरणअच्चुएसु चउसु वि भवधारणिजाजहण्णेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं तिण्णि रयणीओ । उत्तरवेउबिया जहा सोहम्मे । गेवेजगदेवाणं भंते ! केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! एगे भवधारणिजे सरीरगे पण्णत्ते । से जहण्णेणं अंगुलस्स असंग्वेज्जइभागं, उकोसेणं दुण्णि रयणीओ । अणुत्तरोववाइयदेवाणं भंते ! केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! एगे भवधारणिजे सरीरगे पण्णत्ते । से जहण्णेणं अंगुलस्स असंखेजइभागं, उक्कोसेणं एगा रयणी उ।से समासओ तिविहे पण्णत्ते । तंजहा-सृइअंगुले १ पथरंगुले २ घणंगुले ३ । एगंगुलायया एगपएसिया सेढी सृइअंगुले, सूई सृईए गुणिया पयरंगुले, पयरं सूईए गुणियं घणंगुले । एएसि णं सूइअंगुलपयरंगुलघणंगुलाणं कयरे कयरेहितो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा ? सव्वत्थोवे सूइअंगुले, पयरंगुले असंखेजगुणे, घणंगुले असंखेजगुणे । सेत्तं उस्सेहंगुले । से किं तं पमाणंगुले ? पमाणंगुले-एगमेगस्स रण्णो चाउरंतचक्कवट्टिस्स अट्ठसोवण्णिए कागणीरयणे छत्तले दुवालसंसिए अट्ठकाण्णिए अहिगरणसंठाणसंठिए पण्णत्ते, तस्स णं एगमेगा कोडी उस्सेहंगुलविक्खंभा, तं समणस्स भगवओ महावीरस्स अद्धंगुलं, तं सहस्सगुणं पमाणंगुलं भवइ । एएणं अंगुलपमाणेणं छ अंगुलाई-पाओ, दुवालसअंगुलाई-विहत्थी, दो विहत्थीओ-रयणी, दो रयणीओ-कुच्छी, दो कुच्छीओ= धणू, दो घणुसहस्साईगाउयं, चत्तारि गाउयाई-जोयणं । एएणं पमाणंगुलेणं किं पओयणं ? एएणं पमाणंगुलेणं पुढवीणं कंडाणं पायालाणं भवणाणं भवणपत्थडाणं निरयाणं निरयावलीणं निरयपत्थडाणं कप्पाणं विमाणाणं विमाणावलीणं विमाणपत्थडाणं टंकाणं कूडाणं सेलाणं सिहरीणं पब्भाराणं विजयाणं वक्खाराणं वासाणं वासहराणं वासहरपव्वयाणं वेला(वलया)णं वेइयाणं दाराणं तोरणाणं दीवाणं समुदाणं आयामविक्खंभोच्चत्तोव्वेहपरिक्खेवा मविजंति । से समासओ तिविहे पण्णत्ते । तंजलासेढीअंगुले १ पयरंगुले २ घणंगुले ३ । असंखेजाओ जोयणकोडाकोडीओ सेढी, सेढी सेढीए गुणिया पयरं, पयरं सेढीए गुणियं लोगो, संखेजएणं लोगो गुणिओ संखेजा लोगा, असंखेज्जएणं लोगो गुणिओ असंखेज्जा लोगा, अणंतेणं लोगो गुणिओ अणंता लोगा। एएसि णं सेढीअंगुलपयरंगुलधणंगुलाणं कयरे कयरेहितो
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy